SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) सीहविक्कीळितनयवण्णना ४३७ भिक्खवे, तथागतो पजानाती''तिआदिना अमोहसिद्धि । इति तीहि अकुसलमूलेहि गहितेहि तप्पटिपक्खतो आघातादीनमकरणवचनेन च तीणि कुसलमूलानि सिद्धानियेव होन्ति । तत्थ तीहि अकुसलमूलेहि तिविधदुच्चरितसंकिलेसमलविसमाकुसलसञ्जावितक्कपञ्चादिवसेन सब्बोपि अकुसलपक्खो वित्थारेतब्बो। तथा तीहि कुसलमूलेहि तिविधसुचरितवोदानसमकुसलसावितक्कपञासद्धम्मसमाधिविमोक्खमुखविमोक्खादिवसेन सब्बोपि कुसलपक्खो विभावेतब्बो। एत्थ चायं सच्चयोजना - लोभो समुदयसच्चं, सब्बानि वा कुसलाकुसलमूलानि, तेहि पन निब्बत्ता तेसमधिट्टानगोचरभूता उपादानक्खन्धा दुक्खसच्चं, तेसमप्पवत्ति निरोधसच्चं, निरोधपजानना विमोक्खादिका मग्गसच्चन्ति । अयं अकुसलमूलेहि संकिलेसपक्खं, कुसलमूलेहि च वोदानपक्खं चतुसच्चयोजनमुखेन नयनलक्खणस्स तिपुक्खलनयस्स भूमि । तथा हि वुत्तं - “यो अकुसले समूलेहि, नेति कुसले च कुसलमूलेही''तिआदि ।। (नेत्ति० ४.१८)। सीहविक्कीळितनयवण्णना आघातानन्दादीनमकरण-वचनेन सतिसिद्धि। मिच्छाजीवापटिविरतिवचनेन वीरियसिद्धि। वीरियेन हि कामब्यापादविहिंसावितक्के विनोदेति, वीरियसाधनञ्च आजीवपारिसुद्धिसीलन्ति । पाणातिपातादीहि पटिविरतिवचनेन सतिसिद्धि । सतिया हि सावज्जानवज्जो दिट्ठो होति। तत्थ च आदीनवानिसंसे सल्लक्खेत्वा सावज्जं पहाय अनवज्जं समादाय वत्तति । तथा हि सा "निय्यातनपच्चुपट्ठानाति वुच्चति । "तयिदं भिक्खवे, तथागतो पजानाती"तिआदिना समाधिपञ्जासिद्धि । पञ्चवा हि यथाभूतावबोधो समाहितो च यथाभूतं पजानातीति । तथा “निच्चो धुवो"तिआदिना अनिच्चे “निच्च''न्ति विपल्लासो, “अरोगो परं मरणा, एकन्तसुखी अत्ता, दिठ्ठधम्मनिब्बानप्पत्तो''ति च एवमादीहि असुखे "सुख''न्ति विपल्लासो । “पञ्चहि कामगुणेहि समप्पितो"तिआदिना असुभे “सुभ'"न्ति विपल्लासो । सब्बेहेव दिट्ठिप्पकासनपदेहि अनत्तनि “अत्ता'"ति विपल्लासोति एवमेत्थ चत्तारो विपल्लासा 437 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy