SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका- १ पञ्चविधनयवण्णना नन्दियावट्टनयवण्णना आघातादीनमकरणवचनेन तण्हाविज्जासङ्कोचो दस्सितो । सति हि अत्तत्तनियवत्थूसु सिनेहे, सम्मोहे च " अनत्थं मे अचरी ”तिआदिना आघातो जायति, नासति । तथा “पाणातिपाता पटिविरतो "तिआदिवचनेहि "पच्चत्तव निब्बुति विदिता, अनुपादाविमुत्तो, छन्नं फस्सायतनानं...पे० यथाभूतं पजानातीतिआदिवचनेहि च तण्हाविज्जानं अच्चन्तप्पहानं दस्सितं होति । तासं पन पुब्बन्तकप्पिकादिपदेहि, “अजानतं अपस्सत"न्तिआदिपदेहि च सरूपतोपि दस्सितानं तण्हाविज्जानं रूपधम्मा, अरूपधम्मा च अधिट्ठानं । यथाक्कमं समथो च विपस्सना च पटिपक्खो, तेसं पन चेतोविमुत्ति, पञ्ञाविमुत्ति च फलं । तत्थ तण्हा समुदयसच्चं, तण्हाविज्जा वा तदधिट्ठानभूता रूपारूपधम्मा दुक्खसच्चं, तेसमप्पवत्ति निरोधसच्चं निरोधपजानना समथविपस्सना मग्गसच्चन्ति एवं चतुसच्चयोजना वेदितब्बा | Jain Education International , हाग्गहन चेत्थ मायासाठेय्यमानातिमानमदपमादपापिच्छतापापमित्तताअहिरिकानोत्तप्पादिवसेन सब्बोपि अकुसलपक्खो नेतब्बो । तथा अविज्जाग्गहणेनपि विपरीतमनसिकारकोधुपनाहमक्खपळासइस्सामच्छरियसारम्भ दोवचस्ता भवदिट्ठिविभवदिट्ठादिवसेन । विपरिया पन अमाया असाठेय्यादिवसेन, अविपरीतमनसिकारादिवसेन च सब्बोपि कुसलपक्खो नेतब्बो । तथा समथपक्खियानं सद्धिन्द्रियादीनं, विपस्सनापक्खियानञ्च अनिच्चसञ्ञादीनं वसेनाति अयं तण्हाविज्जाहि संकिलेसपक्खं सुत्तत्थं समथविपस्सनाहि च वोदानपक्खं चतुसच्चयोजनमुखेन नयनलक्खणस्स नन्दियावट्टनयस्स भूमि । वुत्तञ्हि “ तहञ्च अविज्जम्पि च, समथेन विपस्सनाय यो नेती "तिआदि । ( १.१.१४९-१४९) तिपुक्खलनयवण्णना आघातादीनमकरणवचनेन अदोससिद्धि, तथा पाणातिपातफरुसवाचाहि पटिविरतिवचनेनापि । आनन्दादीनमकरणवचनेन पन अलोभसिद्धि, तथा अब्रह्मचरियतो पटिविरतिवचनेनापि। अदिन्नादानादीहि पन पटिविरतिवचनेन तदुभयसिद्धि । “तयिदं 436 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy