SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना ३ अन्तरायानमनुष्पत्तिकरणन्ति दट्टब्बं । हुत्वाति पुब्बकालकिरिया, तस्स “अत्थं पकासयिस्सामी"ति एतेन सम्बन्धो । तस्साति यं-सद्देन उद्दिट्ठस्स वन्दनामयपुञस्स | आनुभावेनाति बलेन । "तेजो उस्साहमन्ता च, पभू सत्तीति पञ्चिमे । 'आनुभावो'ति वुच्चन्ति, ‘पभावो'ति च ते वदे''ति ।। - वुत्तेसु हि अत्थेसु इध सत्तियं वत्तति । अनु पुनप्पुनं तंसमङ्गिं भावेति वड्डेतीति हि अनुभावो, सोयेव आनुभावोति उदानट्ठकथायं, अत्थतो पन यथालद्धसम्पत्तिनिमित्तकस्स पुरिमकम्मस्स बलानुप्पदानवससङ्खाता वन्दनामयपुञस्स सत्तियेव, सा च सुविहतन्तरायताय करणं, हेतु वा सम्भवति । एत्थ पन “पसन्नमतिनोति एतेन अत्तनो पसादसम्पत्तिं दस्सेति । "रतनत्तयवन्दनामयन्ति एतेन रतनत्तयस्स खेत्तभावसम्पत्तिं, ततो च तस्स पुचस्स अत्तनो पसादसम्पत्तिया, रतनत्तयस्स च खेत्तभावसम्पत्तियाति द्वीहि अङ्गेहि अत्थसंवण्णनाय उपघातकउपद्दवानं विहनने समत्थतं दीपेति । चतुरङ्गसम्पत्तिया दानचेतना विय हि द्वयङ्गसम्पत्तिया पणामचेतनापि अन्तरायविहननेन दिठ्ठधम्मिकाति । एवं रतनत्तयस्स निपच्चकारकरणे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तदपि संवण्णेतब्बधम्मभावेन दस्सेत्वा गुणाभित्थवनविसेसेन अभित्थवेतुं "दीघस्सा"तिआदिमाह । अयहि आचरियस्स पकति, यदिदं तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बधम्मस्स विसेसगुणकित्तनेन थोमना। तथा हि तेसु तेसु पपञ्चसूदनीसारस्थपकासनीमनोरथपूरणीअट्ठसालिनीआदीसु यथाक्कम “परवादमथनस्स, जाणप्पभेदजननस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स, तस्स गम्भीरञाणेहि, ओगाळहस्स अभिण्हसो । नानानयविचित्तस्स, अभिधम्मस्स आदितो''ति ।। आदिना - थोमना कता। तत्थ दीघस्साति दीघनामकस्स। दीघसुत्तङ्कितस्साति दीघेहि अभिआयतवचनप्पबन्धवन्तेहि सुत्तेहि लक्खितस्स, अनेन “दीघो"ति अयं इमस्स 23 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy