SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ अरियसावको लभति अत्थवेदं लभति धम्मवेदं लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती 'तिआदि (अ० नि० २.६.१०, ३.११.११) । चित्तीकतादिभावो वा रतनट्ठी । वृत्तहेतं अट्ठकथासु - "चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं । अनोमसत्तपरिभोगं, रतनं तेन वुच्चती 'ति । । ( खु० पा० अट्ठ० ६.३; उदान० अट्ठ० ४७; दी० नि० अट्ठ० २.३३; सु० नि० १.२२६; महा० नि० अट्ठ० १.२२६) । २२ चित्तीकतभावादयो च अनञ्ञसाधारणा सातिसयतो बुद्धादीसुयेव लब्भन्तीति । वित्थारो रतनसुत्तवण्णनायं (खु० पा० अट्ठ० ६.३; सु० नि० अट्ठ० १.२२६) गहेतब्बो । अयमत्थो पन निब्बचनत्थवसेन न वुत्तो, अथ केनाति चे ? लोके रतनसम्मतस्स वत्थुनो गरुकातब्बतादिअत्थवसेनाति सद्दविदू । साधूनञ्च रमनतो, संसारण्णवा च तरणतो, सुगतिनिब्बानञ्च नयनतो रतनं तुल्यत्थसमासवसेन, अलमतिपपञ्चेन । एकसेसपकप्पनेन, पुथुवचननिब्बचनेन वा रतनानि । तिण्णं समूहो, तीणि वा समाहटानि, तयो वा अवयवा अस्साति तयं, रतनानमेव तयं, नाञेसन्ति रतनत्तयं । अवयवविनिमुत्तस्स पन समुदायस्स अभावतो तीणि एव रतनानि तथा वुच्चन्ति न समुदायमत्तं, समुदायापेक्खाय पन एकवचनं कतं । वन्दीयते वन्दना, साव वन्दनामयं यथा “दानमयं सीलमय "न्ति ( दी० नि० ३.३०५; इतिवु० ६०; नेत्ति० ३३) । वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा । अपिच तस्सा चेतनाय सहजातादोपकारेको सद्धापञ्ञसतिवीरियादिसम्पयुत्तधम्मो वन्दना, ताय पकतन्ति वन्दनामयं यथा “सोवण्णमयं रूपियमयन्ति, अत्थतो पन यथावुत्तचेतनाव । रतनत्तये, रतनत्तयस्स वा वन्दनामयं रतनत्तयवन्दनामयं । पुज्जभवफलनिब्बत्तनतो पुत्रं निरुत्तिनयेन, अत्तनो कारकं, सन्तानं वा पुनाति विसोधेतीति पुञ्ञ, सकम्मकत्ता धातुस्स कारितवसेन अत्थविवरणं लब्भति, सद्दनिप्पत्ति पन सुद्धवसेनेवाति सद्दविदू । तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो । पणामपयोजने वुत्तविधिना सुट्टु विहतो विद्धस्तो अन्तरायो अस्साति सुविहतन्तरायो । विहननञ्चेत्थ तदुप्पादकहेतुपरिहरणवसेन तेसं Jain Education International 22 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy