SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१००-१०४-१००-१०४) यदिपि पाळियं (दी० नि० १.१७७) नाटपुत्तवादभावेन चातुयामसंवरो आगतो, तथापि सत्तवतातिक्कमेन विक्खेपवादिताय नाटपुत्तवादोपि सञ्चयवादो विय अमराविक्खेपवादेसु अन्तोगधो । “तं जीवं तं सरीरं, अझं जीवं अधे सरीर''न्ति (दी० नि० १.३७७; म० नि० २.१२२: सं० नि० १.२.३५) एवंपकारा वादा पन "रूपी अत्ता होति अरोगो परं मरणा'"तिआदिवादेस सङ्गहं गच्छन्ति । "होति तथागतो परं मरणा, अस्थि सत्ता ओपपातिका''ति एवंपकारा सस्सतवादे । “न होति तथागतो परं मरणा, नत्थि सत्ता ओपपातिका"ति एवंपकारा उच्छेदवादे । “होति च न होति च तथागतो परं मरणा, अत्थि च नत्थि च सत्ता ओपपातिका'"ति एवंपकारा एकच्चसस्सतवादे । “नेव होति न न होति तथागतो परं मरणा, नेवत्थि न नस्थि सत्ता ओपपातिका''ति एवंपकारा अमराविक्खेपवादे । इस्सरपकतिपजापतिपुरिसकालवादा एकच्चसस्सतवादे । कणादवादो, सभावनियतियदिच्छावादा च अधिच्चसमुप्पन्नवादे सङ्गहं गच्छन्ति । इमिना नयेन सुत्तन्तरेसु, बहिद्धा च अतित्थियसमये दिस्समानानं दिट्ठिगतानं इमासुयेव द्वासट्ठिया दिट्ठीसु अन्तोगधता वेदितब्बा । ते पन तत्थ तत्थागतनयेन वुच्चमाना गन्थवित्थारकरा, अतित्थे च पक्खन्दनमिव होतीति न वित्थारयिम्ह । इध पाळियं अत्थविचारणाय अट्ठकथायं अनुत्तानत्थपकासनमेव हि अम्हाकं भारोति । "एवमयं यथानुसन्धिवसेन देसना आगता''ति वचनप्पसङ्गेन सुत्तस्सानुसन्धयो विभजितुं "तयो ही"तिआदिमाह । अत्यन्तरनिसेधनत्थहि विसेसनिद्धारणं । तत्थ अनुसन्धनं अनुसन्धि, सम्बन्धमत्तं, यं देसनाय कारणढेन “समुट्ठान''न्तिपि वुच्चति । पुच्छादयो हि देसनाय बाहिरकारणं तदनुरूपेन देसनापवत्तनतो। तंसम्बन्धोपि तन्निस्सितत्ता कारणमेव । अब्भन्तरकारणं पन महाकरुणादेसनात्राणादयो । अयमत्थो उपरि आवि भविस्सति । पुच्छाय कतो अनुसन्धि पुच्छानुसन्धि, पुच्छं अनुसन्धिं कत्वा देसितत्ता सुत्तस्स सम्बन्धो पुच्छाय कतो नाम होति । पुच्छासङ्घातो अनुसन्धि पुच्छानुसन्धीतिपि युज्जति । पुच्छानिस्सितेन हि अनुसन्धिना तन्निस्सयभूता पुच्छापि गहिताति । अथ वा अनुसन्धहतीति अनुसन्धि, पुच्छासङ्घातो अनुसन्धि एतस्साति पुच्छानुसन्धि, तंतंसुत्तपदेसो । पुच्छाय वा अनुसन्धीयतीति पुच्छानुसन्धि, पुच्छं वचनसम्बन्धं कत्वा देसितो तंसमुट्ठानिको तंतंसुत्तपदेसोव । अज्झासयानुसन्धिम्हिपि एसेव नयो । अनुसन्धीयतीति अनुसन्धि, यो यो अनुसन्धि, अनुसन्धिनो अनुरूपं वा यथानुसन्धि । पुच्छाय, अज्झासयेन च अननुसन्धिको आदिम्हि देसितधम्मस्स अनुरूपधम्मवसेन वा 398 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy