SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ (१.१.१००-१०४-१००-१०४) दिट्ठधम्मनिब्बानवादवण्णना ३९७ अज्झासयन्ति सस्सतुच्छेदवसेन दिट्ठिज्झासयं । तदुभयवसेन हि सत्तानं संकिलेसपक्खे दुविधो अज्झासयो । तथा हि वुत्तं - “सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिका । यथाभूतञ्च यं आणं, एतं आसयसद्दित"न्ति ।। (विसुद्धि० टी० १.१३६; दी० नि० टी० १.पठममहासङ्गीतिकथावण्णना; सारत्थ टी० १.पठममहासङ्गीतिकथावण्णना, वेरज्जकण्डवण्णना; विमति टी० १.वेरञ्जकण्डवण्णनापि पस्सितब्बं)। तञ्च भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं अपरिमाणे एव जेय्यविसेसे उप्पज्जनवसेन अनेकभेदभिन्नम्पि "चत्तारो जना सस्सतवादा''तिआदिना द्वासट्ठिया पभेदेहि सङ्गण्हनवसेन सब्ब तञाणेन परिच्छिन्दित्वा दस्सेन्तो पमाणभूताय तुलाय धारयमानो विय होतीति आह "तुलाय तुलयन्तो विया"ति । तथा हि वक्खति “अन्तोजालीकता''तिआदि (दी० नि० अट्ठ० १.१४६) “सिनेरुपादतो वालुकं उद्धरन्तो विया"ति पन एतेन सब्ब ताणतो अञस्स आणस्स इमिस्सा देसनाय असक्कुणेय्यतं दस्सेति परमगम्भीरतावचनतो । एत्थ च “सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि, एतेसं वा अञतरेन, नत्थि इतो बहिद्धाति वचनतो, पुब्बन्तकप्पिकादित्तयविनिमुत्तस्स च कस्सचि दिट्ठिगतिकस्स अभावतो यानि तानि सामञफलादिसुत्तन्तरेसु वुत्तप्पकारानि अकिरियाहेतुकनथिकवादादीनि, यानि च इस्सरपकतिपजापतिपुरिसकालसभावनियतियदिच्छावादादिप्पभेदानि दिट्ठिगतानि (विसुद्धि० १.१६०-१६२; विभं० अनु टी० २.१९४-१९५ वाक्यखन्धेसु पस्सितब्ब) बहिद्धापि दिस्समानानि, तेसं एत्थेव सङ्गहतो अन्तोगधता वेदितब्बा । कथं ? अकिरियवादो ताव "वझो कूटट्ठो"तिआदिना किरियाभावदीपनतो सस्सतवादे अन्तोगधो, तथा “सत्तिमे काया"तिआदि (दी० नि० १.१७४) नयप्पवत्तो पकुधवादो, “नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया''तिआदि (दी० नि० १.१६८) नयप्पवत्तो अहेतुकवादो च अधिच्चसमुप्पन्नवादे । “नत्थि परो लोको'तिआदि (दी० नि० १.१७१) नयप्पवत्तो नत्थिकवादो उच्छेदवादे | तथा हि तत्थ “कायस्स भेदा उच्छिज्जती''तिआदि (दी० नि० १.८५) वुत्तं । पठमेन आदि-सद्देन निगण्ठवादादयो सङ्गहिता । 397 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy