SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ दस्सेति। महाविहारवासीनिकायिकानहि वाचनामग्गवसेन अयं संवण्णना पवत्ता । अपिच तेन पोत्थकारुळ्हकाले पमादलेखं दस्सेति । तम्पि हि पदत्थसोधनाय अट्ठकथाय सोधितनियामेनेव गहेतब्बं, तेनाह “सा अट्ठकथायं नत्थी "ति । वेलं अतिक्कन्तं अतिवेलं, तं । भावनपुंसकञ्चेतं, तेनाह " अतिचिरन्ति, आहारूपभोगकालं अतिक्कमित्वात तं होति । रतिधम्म - सद्दो हस्सखिड्डा - सद्देहि पच्चेकं योजेतब्बो “हस्सखिड्डासु रतिधम्मो रमणसभावो'ति । हसनं हस्सो, केळिहस्सो । खेडनं कीळनं खिड्डा, कायिकवाचसिककीळा | अनुयोगवसेन तंसमापन्नाति दस्सेन्तो आह “हस्सरतिधम्मञ्चेवा' "तिआदि । कीळा येसं ते केळिनो, तेसं हस्सो तथा । कीळाहस्सपयोगेन उप्पज्जनकसुखञ्चेत्थ केळिहस्ससुखं । तदवसिट्ठकीळापयोगेन उप्पज्जनकं कायिकवाचसिककीळासुखं । " ते किरा "तिआदि वित्थारदस्सनं । किर - सद्दो हेत्थ वित्थारजोतकोयेव, न तु अनुस्सवनारुचियादिजोतको तथायेव पाळियं, अट्ठकथासु च वुत्तत्ता । सिरिविभवेनाति सरीरसोभग्गादिसिरिया, परिवारादिसम्पत्तिया च । नक्खत्तन्ति छणं । येभुय्येन हि नक्खत्तयोगेन कतत्ता तथायोगो वा होतु, मा वा, नक्खत्तमिच्चेव वुच्चति । आहार एत्थ को देवानमाहारो, का च तेसमाहारवेलाति ? सब्बेसम्पि कामावचरदेवानं सुधाहारो । द्वादसपापधम्मविग्घातेन हि सुखस्स धारणतो देवानं भोजनं “ सुधा "ति वुच्चति । सा पन सेता सङ्घपमा अतुल्यदस्सना सुचि सुगन्धा पियरूपा । यं सन्धाय सुधाभोजनजातके वुत्तं - Jain Education International “सद्धूपमं सेत 'मतुल्यदस्सनं, सुचिं सुगन्धं पियरूप 'मब्भुतं । अदिट्ठपुब्बं मम जातु चक्खुभि, का देवता पाणिसु किं सुधो दही 'ति । । ( जा० २.२१.२२७)। " भुत्ता च सा द्वादसहन्ति पापके, खुद्द पिपासं अरतिं दरक्लमं । ( १.१.४५-४५) को धूपनाहञ्च विवादपेसुणं, सी तन्दिञ्च रसुत्तमं इदन्ति २.२१.२२९) । सा च हेट्टिमेहि हेट्ठिमेहि उपरिमानं उपरिमानं पणीततमा होति तं यथासकं 370 For Private & Personal Use Only च ।। (जा० www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy