SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ (१.१.४३-४५) एकच्चसस्सतवादवण्णना ३६९ हि तथापच्चवेक्षणा सम्भवति, सा च खो येभुय्यवसेन, इमे पन पुरिमासुपि जातीसु इस्सरकुत्तदिट्ठिवसेन निबद्धाभिनिवेसा एवमेव मञ्जमाना अहेसुन्ति । तथा हि पाळियं वुत्तं "इमिना मय"न्तिआदि । ४३. ईसति अभिभवतीति ईसो, महन्तो ईसो महेसो, सुप्पतिट्ठितमहेसताय परेहि "महेसो' इति अक्खायतीति महेसक्खो, महेसक्खानं अतिसयेन महेसक्खोति महेसक्खतरोति वचनत्थो। सो पन महेसक्खतरभावो आधिपतेय्यपरिवारसम्पत्तिया कारणभूताय विज्ञायतीति वुत्तं "इस्सरियपरिवारवसेन महायसतरो'ति । ४४. किं पनेतं कारणन्ति अनुयोगेनाह "सो ततो"तिआदि, तेन "इत्यत्तं आगच्छती''ति वुत्तं इधागमनमेव कारणन्ति दस्सेति । इधेव आगच्छतीति इमस्मिं मनुस्सलोके एव पटिसन्धिवसेन आगच्छति । एतन्ति “ठानं खो पनेतं भिक्खवे, विज्जती"ति वचनं । पाळियं यं अज्ञतरो सत्तोति एत्थ यन्ति निपातमत्तं, कारणत्थे वा एस निपातो, हेतुम्हि वा पच्चत्तनिद्देसो, येन ठानेनाति अत्थो, किरियापरामसनं वा एतं । "इत्थत्तं आगच्छती''ति एत्थ यदेतं इत्थत्तस्स आगमनसङ्खातं ठानं, तदेतं विज्जतीति अत्थो । एस न सो पब्बजति, चेतोसमाधिं फुसति, पुब्बेनिवासं अनुस्सतीति एतेसुपि पदेसु । "ठानं खो पनेतं भिक्खवे, विज्जति, यं अञतरो सत्तो''ति हि इमानि पदानि “पब्बजती"तिआदीहिपि पदेहि पच्चेकं योजेतब्बानि । न गच्छतीति अगारं, गेहं, अगारस्स हितं आगारियं, कसिगोरक्खादिकम्म, तमेत्थ नत्थीति अनागारियं, पब्बज्जा, तेनाह "अगारस्मा"तिआदि। प-सद्देन विसिट्ठो वज-सद्दो उपसङ्कमनेति वुत्तं "उपगच्छती'ति । परन्ति पच्छा, अतिसयं वा, अझं पुब्बेनिवासन्तिपि अत्थो। “न सरतीति वुत्तेयेव अयमत्थो आपज्जतीति दस्सेति “सरितु"न्तिआदिना । अपस्सन्तोति पुब्बेनिवासानुस्सतित्राणेन अपस्सनहेतु, पस्सितुं असक्कोन्तो हुत्वातिपि वट्टति । मान-सद्दो विय हि अन्त-सद्दो इध सामत्थियत्थो । सदाभावतोति सब्बदा विज्जमानत्ता । जरावसेनापीति एत्थ पि-सद्देन मरणवसेनापीति सम्पिण्डेति । ४५. खिड्डापदोसिनोति कत्तुवसेन पदसिद्धि, खिड्डापदोसिकाति पन सकत्थवुत्तिवसेन, सद्दमनपेक्खित्वा पन अत्थमेव दस्सेतुं "खिड्डाया"तिआदि वुत्तं । “खिड्डापदोसका'"ति वा वत्तब्बे इ-कारागमवसेन एवं वुत्तं । पदुस्सनं वा पदोसो, खिड्डाय पदोसो खिड्डापदोसो, सो एतेसन्ति खिड्डापदोसिका। “पदूसिकातिपि पाठिं लिखन्ती"ति अञनिकायिकानं पमादलेखतं 369 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy