SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ विकसितभावतो च बुद्धवाति बुद्धो जागरणविकसनत्थवसेन । अथ वा कस्सचिपि अय्यधम्मस्स अनवबुद्धस्स अभावेन अय्यविसेसस्स कम्मभावागहणतो कम्मवचनिच्छायाभावेन अवगमनत्थवसेन कत्तुनिद्देसोव लब्भति, तस्मा बुद्धवाति बुद्धोतिपि वत्तब्बो। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विज्ञायति यथा “दिक्खितो न ददाती"ति । एवञ्च कत्वा कम्मविसेसानपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा, अस्थतो पन पारमितापरिभावितो सयम्भुञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसोमहाकरुणासब्ब ताणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो, यथाह - "बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्ब तं पत्तो, बलेसु च वसीभावन्ति (महा० नि० १९२; चूळ० नि० ९७; पटि० म० १६१) । अपिसद्दो सम्भावने, तेन एवं गुणविसेसयुत्तो सोपि नाम भगवा ईदिसं धम्म भावेत्वा, सच्छिकत्वा च बुद्धभावमुपगतो, का नाम कथा अञ्जसं सावकादिभावमुपगमनेति धम्मे सम्भावनं दीपेति । बुद्धभावन्ति सम्मासम्बोधिं । येन हि निमित्तभूतेन सब्ब ताणपदट्ठानेन अग्गमग्गजाणेन, अग्गमग्गजाणपदट्ठानेन च सब्ब ताणेन भगवति “बुद्धो"ति नाम, तदारम्मणञ्च आणं पवत्तति, तमेविध "भावो''ति वुच्चति । भवन्ति बुद्धिसद्दा एतेनाति हि भावो। तथा हि वदन्ति - "येन येन निमित्तेन, बुद्धि सदो च वत्तते । तंतंनिमित्तकं भावपच्चयेहि उदीरित"न्ति ।। भावेत्वाति उप्पादेत्वा, वड्डत्वा वा । सच्छिकत्वाति पच्चक्खं कत्वा । चेव-सद्दो च-सद्दो च तदुभयत्थ समुच्चये। तेन हि सद्दद्वयेन न केवलं भगवा धम्मस्स भावनामत्तेन बुद्धभावमुपगतो, नापि सच्छिकिरियामत्तेन, अथ खो तदुभयेनेवाति समुच्चिनोति । उपगतोति पत्तो, अधिगतोति अत्थो । एतस्स "बुद्धभाव"न्ति पदेन सम्बन्धो । वीतमलन्ति एत्थ विरहवसेन एति पवत्ततीति वीतो, मलतो वीतो, वीतं वा मलं यस्साति वीतमलो, तं वीतमलं। “गतमल"न्तिपि पाठो दिस्सति, एवं सति सउपसग्गो विय अनुपसग्गोपि गतसद्दो विरहत्थवाचको वेदितब्बो धातूनमनेकत्थत्ता । गच्छति अपगच्छतीति हि गतो, ___ 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy