SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गन्थारम्भकथावण्णना पञ्जाग्गहणेन अत्तसन्तारणं । तथा करुणाग्गहणेन सब्बसत्तेसु अनुग्गहचित्तता, पाग्गहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञआ परियोसानं ततो उत्तरि करणीयाभावतो। इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति । तथा करुणाग्गहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति । करुणानिदानहि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति, पञ्जावचनेन पञआक्खन्धो । सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मझे, पञ्जा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणा सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता। एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं, अञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं । तेनेवाह - "बुद्धोपि बुद्धस्स भणेय्य वणं, कप्पम्पि चे अज्ञमभासमानो ।। खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा''ति ।। तेनेव च आयस्मता सारिपुत्तत्थेरेनापि बुद्धगुणपरिच्छेदनं पति भगवता अनुयुत्तेन "नो हेतं भन्ते"ति पटिक्खिपित्वा “अपि च मे भन्ते धम्मन्वयो विदितो''ति सम्पसादनीयसुत्ते वुत्तं। एवं सर्वोपेन सकलसब्ब गुणेहि भगवतो थोमनापुब्बङ्गमं पणामं कत्वा इदानि सद्धम्मस्सापि थोमनापुब्बङ्गमं पणामं करोन्तो "बुद्धोपी"तिआदिमाह । तत्थायं सह पदसम्बन्धेन सङ्घपत्थो - यथावुत्तविविधगुणगणसमन्नागतो बुद्धोपि यं अरियमग्गसङ्खातं धम्म, सह पुब्बभागपटिपत्तिधम्मेन वा अरियमग्गभूतं धम्मं भावेत्वा चेव यं फलनिब्बानसङ्खातं धम्मं, परियत्तिधम्मपटिपत्तिधम्मेहि वा सह फलनिब्बानभूतं धम्मं सच्छिकत्वा च सम्मासम्बोधिसङ्खातं बुद्धभावमुपगतो, वीतमलमनुत्तरं तं धम्मम्पि वन्देति । तत्थ बुद्धसद्दस्स ताव "बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धो"तिआदिना निद्देसनयेन अत्थो वेदितब्बो । अथ वा अग्गमग्गजाणाधिगमेन सवासनाय सम्मोहनिद्दाय अच्चन्तविगमनतो, अपरिमितगुणगणालङ्कतसब्ब ताणप्पत्तिया 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy