SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ (१.१.२८-२८) पुब्बन्तकप्पिकसस्सतवादवण्णना ३४१ सति च अविज्जाय सङ्घारा उप्पज्जन्ति, नासति । तस्मा अविज्जा सङ्घारानं उप्पादो हुत्वा पच्चयो होति, तथा पवत्तति धरति एतस्मिं फलन्ति पवत्तं। निमीयति फलमेतस्मिन्ति निमित्तं। (निददाति फलं अत्तनो पच्चयुप्पन्नं एतेनाति निदानं ।) (एत्थन्तरे अट्ठकथाय न समेति) आयूहति फलं अत्तनो पच्चयुप्पन्नुप्पत्तिया घटेति एतेनाति आयूहनं। संयुज्जति फलं अत्तनो पच्चयुप्पन्नेन एतस्मिन्ति संयोगो। यत्थ सयं उप्पज्जति, तं पलिबुद्धति फलमेतेनाति पलिबोधो। पच्चयन्तरसमवाये सति फलमुदयति एतेनाति समुदयो। हिनोति कारणभावं गच्छतीति हेतु। अविज्जाय हि सति सङ्घारा पवत्तन्ति, धरन्ति च, ते अविज्जाय सति अत्तनो फलं (निददन्ति) (पटि० म० १.४५; दी० नि० टी० १.२८ पस्सितब्ब) भवादीसु खिपन्ति, आयूहन्ति अत्तनो फलुप्पत्तिया घटेन्ति, अत्तनो फलेन संयुज्जन्ति, यस्मिं सन्ताने सयं उप्पन्ना तं पलिबुद्धन्ति, पच्चयन्तरसमवाये उदयन्ति उप्पज्जन्ति, हिनोति च सङ्खारानं कारणभावं गच्छति, तस्मा अविज्जा सङ्खारानं पवत्तं हुत्वा...पे०... पच्चयो हुत्वा पच्चयो होति । एवं अविज्जाय सङ्खारानं कारणभावूपगमनविसेसा उप्पादादयो वेदितब्बा । सङ्खारादीनं विज्ञाणादीसुपि एसेव नयो । तमत्थं पटिसम्भिदामग्गपाळिया साधेन्तेन "यथाहा'तिआदि वुत्तं। तत्थ तिट्ठति एतेनाति ठिति, पच्चयो, उप्पादो एव ठिति उप्पादट्ठिति। एवं सेसेसुपि । यस्मा पन “आसवसमुदया अविज्जासमुदयो”ति (म० नि० १.१०३) वुत्तत्ता आसवाव अविज्जाय पच्चयो, तस्मा वुत्तं "उभोपेते धम्मा “पच्चयसमुप्पन्ना"ति, अविज्जा च सङ्घारा च उभोपेते धम्मा पच्चयतो एव समुप्पन्ना, न विना पच्चयेनाति अत्थो। पच्चयपरिग्गहे पाति सङ्घारानं, अविज्जाय च उप्पादादिके पच्चयाकारे परिच्छिन्दित्वा गहणवसेन पवत्ता पञा। धम्मद्वितित्राणन्ति पच्चयुप्पन्नधम्मानं पच्चयभावतो धम्मट्ठितिसङ्खाते पटिच्चसमुप्पादे आणं । “द्वादस पटिच्चसमुप्पादा”ति वचनतो हि द्वादस पच्चया एव पटिच्चसमुप्पादो। अयञ्च नयो न पच्चुप्पन्ने एव, अथ खो अतीतानागतेसुपि, न च अविज्जाय एव सङ्खारेसु, अथ खो सङ्घारादीनं विज्ञाणादीसुपि लब्भतीति परिपुण्णं कत्वा पच्चयाकारस्स विभत्तभावं दस्सेतुं “अतीतम्पि अद्धान"न्तिआदि पाळिमाहरि। पट्टाने (पट्ठ० १.१) पन दस्सिता हेतादिपच्चयाएवेत्थ उप्पादादिपच्चयाकारेहि गहिताति तेपि यथासम्भवं नीहरित्वा योजेतब्बा। अतिवित्थारभयेन पन न योजयिम्ह, अत्थिकेहि च विसुद्धिमग्गादितो (विसुद्धि० २.५९४) गहेतब्बा । तस्स तस्स धम्मस्साति सङ्घारादिपच्चयुप्पन्नधम्मस्स । तथा तथा पच्चयभावेनाति 341 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy