SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.२८-२८) पच्चवेक्खणादेसनाजाणवसेन योजेतब्बं । पच्चवेक्खणाञाणपुब्बङ्गमहि देसनाञाणं । एसाति सिक्खापदपञापनमेव वुच्चमानपदमपेक्खित्वा पुल्लिङ्गेन निद्दिसति, एसो सिक्खापदपज्ञापनसङ्घातो विसयो अझेसं अविसयोति अत्थो। इतीति तथाविसयाविसयभावस्स हेतुभावेन पटिनिद्देसवचनं, निदस्सनत्थो वा इति-सद्दो, तेन “इदं लहुकं, इदं गरुक"न्तिआदिनयं निद्दिसति । एवमपरत्थापि यथासम्भवं । यदिपि कायानुपस्सनादिवसेन सतिपट्टानादयो सुत्तन्तपिटके (दी० नि० २.३७४; म० नि० १.१०७) विभत्ता, तथापि सुत्तन्तभाजनीयादिवसेन अभिधम्मेयेव ते विसेसतो विभत्ताति आह "इमे चत्तारो सतिपट्ठाना...पे०... अभिधम्मपिटकं विभजित्वा"ति । तत्थ सत्त फस्साति सत्तविाणधातुसम्पयोगवसेन वुत्तं । तथा “सत्त वेदना'तिआदिपि । लोकुत्तरा धम्मा नामाति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा, तेन वुत्तावसेसं अभिधम्मे आगतं धम्मानं विभजितब्बाकारं सङ्गण्हाति । चतुवीसतिसमन्तपट्टानानि एत्थाति चतुवीसतिसमन्तपट्ठानन्ति बाहिरत्थसमासो । “अभिधम्मपिटक"न्ति एतस्स हि इदं विसेसनं । एत्थ च पच्चयनयं अग्गहेत्वा धम्मवसेनेव समन्तपट्टानस्स चतुवीसतिविधता वुत्ता । यथाह - “तिकञ्च पट्ठानवरं दुकुत्तमं, दुकतिकञ्चेव तिकदुकञ्च । तिकतिकञ्चेव दुकदुकञ्च, __ छ अनुलोमम्हि नया सुगम्भीरा...पे०... छ पच्चनीयम्हि...पे०... अनुलोमपच्चनीयम्हि...पे०... पच्चनीयानुलोमम्हि नया सुगम्भीरा'ति ।। १.१.४१ (क), ४४(ख), ४८(ग), ५२ (घ)] | [पट्ठ० एवं धम्मवसेन चतुवीसतिभेदेसु तिकपट्टानादीसु एकेकं पच्चयनयेन अनुलोमादिवसेन चतुब्बिधं होतीति छन्नवुतिसमन्तपट्ठानानि । तत्थ पन धम्मानुलोमे तिकपट्ठाने कुसलत्तिके पटिच्चवारे पच्चयानुलोमे हेतुमूलके हेतुपच्चयवसेन एकूनपञ्जास पुच्छानया सत्त विस्सज्जननयातिआदिना दस्सियमाना अनन्तभेदा नयाति आह "अनन्तनय"न्ति । नवहाकारेहीति उप्पादादीहि नवहि पच्चयाकारेहि । तं सरूपतो दस्सेतुं “उप्पादो हुत्वा"तिआदि वुत्तं । तत्थ उप्पज्जति एतस्मा फलन्ति उप्पादो, फलुप्पत्तिया कारणभावो । 340 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy