SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ (१.१.८-८) चूळसीलवण्णना २८३ तत्थ दिठुत्ता च वुत्तं “अवसेसा पन द्वे पुच्छा बुद्धानं अत्थी'ति । या पनेता “सत्ताधिट्ठाना पुच्छा धम्माधिवाना पुच्छा एकाधिट्ठाना पुच्छा अनेकाधिट्ठाना पुच्छा''तिआदिना अपरापि अनेकधा पुच्छायो निद्देसे आगता, ता सब्बापि निद्धारेत्वा इध अविचयनं “अलं एत्तावताव, अत्थिकेहि पन इमिना नयेन निद्धारेत्वा विचेतब्बा'"ति नयदानस्स सिज्झनतोति दट्ठब्बं । ८. पुच्छा च नामेसा विस्सज्जनाय सतियेव युत्तरूपाति चोदनाय "इदानी"तिआदि वुत्तं । अतिपातनं अतिपातो। अति-सद्दो चेत्थ अतिरेकत्थो । सीघभावो एव च अतिरेकता, तस्मा सरसेनेव पतनसभावस्स अन्तरा एव अतिरेकं पातनं, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो, अभिभवनत्थो वा, अतिक्कम्म सत्थादीहि अभिभवित्वा पातनन्ति वुत्तं होति, वोहारवचनमेतं “अतिपातो"ति । अत्थतो पन पकरणादिवसेनाधिगतत्ता पाणवधो पाणघातोति वुत्तं होतीति अधिप्पायो। वोहारतोति पञत्तितो। सत्तोति खन्धसन्तानो । तत्थ हि सत्तपञत्ति । वुत्तञ्च - "यथा हि अङ्गसम्भारा, होति सद्दो रथो इति । एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुती''ति ।। (सं० नि० १.१.१७१) । जीवितिन्द्रियन्ति रूपारूपजीवितिन्द्रियं । रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सति । कस्मा पनेत्थ “पाणस्स अतिपातो"ति, “पाणोति चेत्थ वोहारतो सत्तो''ति च एकवचननिद्देसो कतो, ननु निरवसेसानं पाणानं अतिपाततो विरति इध अधिप्पेता । तथा हि वक्खति “सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते"तिआदिना (दी० नि० अट्ठ० १.७) बहुवचननिद्देसन्ति ? सच्चमेतं, पाणभावसामञ्जेन पनेत्थ एकवचननिद्देसो कतो, तत्थ पन सब्बसद्दसन्निधानेन पुथुत्तं सुविञ्जायमानमेवाति सामञ्जनि(समकत्वा भेदवचनिच्छावसेन बहुवचननिद्देसो कतो। किञ्च भिय्यो - सामञतो संवरसमादानं, तब्बिसेसतो संवरभेदोति इमस्स विसेसस्स ञापनत्थम्पि अयं वचनभेदो कतोति वेदितब्बो । “पाणस्स अतिपातो"तिआदि हि संवरभेददस्सनं । “सब्बे पाणभूते"तिआदि पन संवरसमादानदस्सनन्ति। सद्दविदू पन "ईदिसेसु ठानेसु जातिदब्बापेक्खवसेन वचनभेदमत्तं, अत्थतो समान"न्ति वदन्ति । तस्मिं पन पाणेति यथावुत्ते दुब्बिधेपि पाणे । पाणसचिनोति पाणसञ्जासमङ्गिनो 283 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy