SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) "कतमञ्च तं भिक्खवे''ति अयं कस्स पुच्छाति आह "येना"तिआदि । एवं सामञतो यथावुत्तस्स सीलमत्तकस्स पुच्छाभावं दस्सेत्वा इदानि पुछाविसेसभावञापनत्थं महानिदेसे (महा० नि० १५०) आगता सब्बाव पुच्छा अत्थुद्धारवसेन दस्सेति "तत्थ पुच्छा नामा"तिआदिना। तत्थ तत्थाति "तं कतमन्ति पुच्छती"ति एत्थ यदेतं सामञतो पुच्छावचनं वुत्तं, तस्मिं । पकतियाति अत्तनो धम्मताय, सयमेवाति वृत्तं होति । लक्खणन्ति यो कोचि आतुमिच्छितो सभावो । अज्ञातन्ति दस्सनादिविसेसयुत्तेन, इतरेन वा येन केनचिपि आणेन अज्ञातं । अवत्थाविसेसानि हि जाणदस्सनतुलनतीरणानि । अदिट्ठन्ति दस्सनभूतेन आणेन पच्चक्खमिव अदिटुं । अतुलितन्ति “एत्तकमेतन्ति तुलनभूतेन अतुलितं । अतीरितन्ति “एवमेविद''न्ति तीरणभूतेन अकतजाणकिरियासमापनं । अविभूतन्ति आणस्स अपाकटभूतं । अविभावितन्ति आणेन अपाकटकतं । तस्साति यथावुत्तलक्खणस्स । अदिटुं जोतीयति पकासीयति एतायाति अदिट्ठजोतना। संसन्दनत्थायाति साकच्छावसेन विनिच्छयकरणत्थाय । संसन्दनहि साकच्छावसेन विनिच्छयकरणं । दिटुं संसन्दीयति एतायाति दिट्ठसंसन्दना। "संसयपक्खन्दो"तिआदीसु दळहतरंनिविट्ठा विचिकिच्छा संसयो । नातिसंसप्पनमतिभेदमत्तं विमति। ततोपि अप्पतरं “एवं नु खो, न नु खो"तिआदिना द्विधा विय पवत्तं द्वेव्हकं । द्विधा एलति कम्पति चित्तमेतेनाति हि ढेव्हकं हपच्चयं, सकत्थवुत्तिकपच्चयञ्च कत्वा, तेन जातो, तं वा जातं यस्साति वेव्हकजातो। विमति छिज्जति एतायाति विमतिच्छेदना। अनत्तलक्खणसुत्तादीसु (सं० नि० २.३.५९) आगतं खन्धपञ्चकपटिसंयुत्तं पुच्छं सन्धायाह "सब् वत्तब्ब"न्ति । अनुमतिया पुच्छा अनुमतिपुच्छा। "तं किं मञथ भिक्खवे"तिआदिपुच्छाय हि “का तुम्हाकं अनुमतीति अनुमति पुच्छिता होति । कथेतुकम्यताति कथेतुकामताय । “अजाणता आपज्जती"तिआदीसु (पारा० २९५) विय हि एत्थ य-कारलोपो, करणत्थे वा पच्चत्तवचनं, कथेतुकम्यताय वा पुच्छा कथेतुकम्यतापुच्छातिपि वट्टति । अत्थतो पन सब्बापि तथा पवत्तवचनं, तदुप्पादको वा चित्तुप्पादोति वेदितब् । यदत्थं पनायं निद्देसनयो आहरितो, तस्स पुच्छाविसेसभावस्स आपनत्थं "इमासू"तिआदिमाह । चित्ताभोगो समन्नाहारो। भुसं, समन्ततो च संसप्पना कङ्खा आसप्पना, परिसप्पना च। सब्बा कङ्घा छिन्ना सब्ब ताणपदट्ठानेन अग्गमग्गेन समुच्छिन्दनतो । परेसं अनुमतिया, कथेतुकम्यताय च धम्मदेसनासम्भवतो, तथा एव तत्थ 282 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy