SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) पन वक्खमानस्स निब्बानसम्पापकत्तन्ति अयमेतेसं विसेसो । आरम्मणस्स गहणलक्षणं । पुन उप्पत्तिया आयूहनलक्खणं। सत्तजीवतो सुझतालक्खणं। पदहनं उस्साहनं । इज्झनं सम्पत्ति । वट्टतो निस्सरणं निय्यानं। अविपरीतभावो तथलक्खणं। अञमञानतिवत्तनं एकरसो, अनूनाधिकभावोव । युगनद्धा नाम समथविपस्सना अञमञोपकारताय युगळवसेन बन्धितब्बतो । “सद्धापञ्ञा पग्गहाविक्खेपा"तिपि वदन्ति । चित्तविसुद्धि नाम समाधि । दिद्विविसुद्धि नाम पञ्जा। खयोति किलेसक्खयो मग्गो, तस्मिं पवत्तस्स सम्मादिविसङ्घातस्स आणस्स समुच्छेदनलक्खणं। किलेसानमनुप्पादपरियोसानताय अनुप्पादो, फलं । किलेसवूपसमो पस्सद्धि। छन्दस्साति कत्तुकामताछन्दस्स | पतिठ्ठाभावो मूललक्खणं । आरम्मणपटिपादकताय सम्पयुत्त-धम्मानमुप्पत्तिहेतुता समुट्ठापनलक्खणं। विसयादिसन्निपातेन गहेतब्बाकारो समोधानं। या “सङ्गती''ति वुच्चति “तिण्णं सङ्गति फस्सो''तिआदीसु । समं, सम्मा वा ओदहन्ति सम्पिण्डिता भवन्ति सम्पयुत्तधम्मा अनेनातिपि समोधानं, फस्सो, तब्भावो समोधानलक्खणं। समोसरन्ति सन्निपतन्ति एत्थाति समोसरणं, वेदना । ताय हि विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तं, तब्भावो समोसरणलक्खणं। पासादादीसु गोपानसीनं कूटं विय सम्पयुत्तधम्मानं पामोक्खभावो पमुखलक्खणं। सतिया सब्बत्थकत्ता सम्पयुत्तानं अधिपतिभावो आधिपतेय्यलक्खणं। ततो सम्पयुत्तधम्मतो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानं ततुत्तरि, तब्भावो ततुत्तरियलक्खणं। पञ्जत्तरा हि कुसला धम्मा। विमुत्तीति फलं किलेसेहि विमुच्चित्थाति कत्वा । तं पन सीलादिगुणसारस्स परमुक्कंसभावेन सारं। ततो उत्तरि धम्मस्साभावतो परियोसानं। अयञ्च लक्खणविभागो छधातुपञ्चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन पोराणट्ठकथायमागतनयेन वुत्तोति दट्ठब्बं । तथा हि पुब्बे वुत्तोपि कोचि धम्मो परियायन्तरप्पकासनत्थं पुन दस्सितो। ततो एव च “छन्दमूलका धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा''ति “पञ्जत्तरा कुसला धम्मा''ति, "विमुत्तिसारमिदं ब्रह्मचरिय"न्ति, “निब्बानोगधहि आवुसो ब्रह्मचरियं निब्बानपरियोसान"न्ति [सं० नि० ३.३.५१२ (अत्थतो समान)] च सुत्तपदानं वसेन छन्दस्स मूललक्खण''न्तिआदि वुत्तं । तेसं तेसं धम्मानं तथं अवितथं लक्खणं आगतोति अत्थं दस्सेति “एव"न्तिआदिना। तं पन गमनं इध जाणगमनमेवाति वुत्तं "बाणगतिया"ति । सतिपि गतसद्दस्स अवबोधनत्थभावे आणगमनत्थेनेवेसो सिद्धोति न वुत्तो । आ सद्दस्स चेत्थ गतसद्दानुवत्तिमत्तमेव । तेनाह “पत्तो अनुष्पत्तो''ति । अविपरीतसभावत्ता "तथधम्मा नाम चत्तारि अरियसच्चानी'ति वुत्तं । 274 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy