SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २७३ कक्खळतं कठिनभावो। पग्घरणं द्रवभावो। लोकियवायुना भस्तस्स विय येन तंतंकलापस्स उखुमायनं, थम्भभावो वा, तं वित्थम्भनं। विज्जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञथा भूतानं परिच्छेदभावो न सिया ब्यापितभावापत्तितो। यस्मिं कलापे भूतानं परिच्छेदो, तेहि तत्थ असम्फुट्ठभावो असम्फुट्ठलक्खणं, तेनाह भगवा आकासधातुनिद्देसे “असम्फुट्ठो चतूहि महाभूतेही''ति (ध० सं० ६३७) । विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनं। चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं "सङ्घारानं अभिसङ्घरणलक्खण"न्ति । तथा हि सुत्तन्तभाजनिये सङ्घारक्खन्धविभङ्गे “चक्खुसम्फस्सजा चेतना"तिआदिना (विभं० १२) चेतनाव विभत्ता। अभिसङ्खारलक्खणा च चेतना। यथाह “तत्थ कतमो पुञाभिसङ्खारो, कुसला चेतना''तिआदि (विभं० २२६) सम्पयुत्तधम्मानं आरम्मणे ठपनं अभिनिरोपनं । आरम्मणानमनुबन्धनं अनुमज्जनं। सविप्फारिकता फरणं। अधिमुच्चनं सद्दहनं अधिमोक्खो। अस्सद्धियेति अस्सद्धियहेतु । निमित्तत्थे चेतं भुम्मं । एस नयो कोसज्जादीसुपि । कायचित्तपरिळाहूपसमो वूपसमलक्खणं। लीनुद्धच्चरहिते अधिचित्ते वत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्खानं पक्खपातुपच्छेदतो।। __मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावतो सम्पयुत्तधम्मे, सम्मावाचापच्चयसुभासितं सोतारञ्च पुग्गलं परिग्गण्हातीति सा परिग्गहलक्खणा। कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठानं घटनं होतीति सम्माकम्मन्तसङ्खाता विरति समुट्ठानलक्खणाति दट्ठब्बा, सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठानं कायिककिरियाय भारुक्खिपनं विय । जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियवुत्तिया, आजीवस्सेव वा सुद्धि वोदानं। ___ “सङ्घारा'"ति इध चेतना अधिप्पेता, न पन “सङ्घारा सङ्घारक्खन्धो"तिआदीसु (ध० स० ५८३, ९८५; विभं० १, २०, ५२) विय समपञासचेतसिकाति वुत्तं “सङ्घारानं चेतनालक्खण"न्ति । अविज्जापच्चया हि पुञाभिसङ्खारादिकाव चेतना । आरम्मणाभिमुखभावो नमनं। आयतनं पवत्तनं । सळायतनवसेन हि चित्तचेतसिकानं पवत्ति । तण्हाय हेतुलक्खणति एत्थ वट्टस्स जनकहेतुभावो तण्हाय हेतुलक्खणं, मग्गस्स 273 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy