SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) परिणामेति, इमञ्च दानपारमिं पटिपज्जन्तेन महासत्तेन जीविते अनिच्चसञ्जा पच्चुपट्टपेतब्बा। तथा भोगेसु, बहुसाधारणता च नेसं मनसि कातब्बा, सत्तेसु च महाकरुणा सततं समितं पच्चुपट्टपेतब्बा। एवहि भोगेहि गहेतब्बसारं गण्हन्तो आदित्ततो विय अगारतो सब्बं सापतेय्यं, अत्तानञ्च बहि नीहरन्तो न किञ्चि सेसेति, न कत्थचि विभागं करोति, अञदत्थु निरपेक्खो निस्सज्जति एव । अयं ताव दानपारमिया पटिपत्तिक्कमो। सीलपारमिया पन अयं पटिपत्तिक्कमो - यस्मा सब्बञ्जसीलालङ्कारेहि सत्ते अलङ्करितुकामेन महापुरिसेन आदितो अत्तनो एव ताव सीलं विसोधेतब्बं । तत्थ चतूहाकारेहि सीलं विसुज्झति अज्झासयविसुद्धितो, समादानतो, अवीतिक्कमनतो, सति वीतिक्कमे पुन पाकटीकरणतो च । विसुद्धासयताय हि एकच्चो अत्ताधिपति हुत्वा पापजिगुच्छनसभावो अज्झत्तं हिरिधम्म पच्चुपट्टपेत्वा सुपरिसुद्धसमाचारो होति, तथा परतो समादाने सति एकच्चो लोकाधिपति हुत्वा पापतो उत्तसन्तो ओत्तप्पधम्मं पच्चुपट्ठपेत्वा सुपरिसुद्धसमाचारो होति, इति उभयथापि एते अवीतिक्कमनतो सीले पतिठ्ठहन्ति । अथ च पन कदाचि सतिसम्मोसेन सीलस्स खण्डादिभावो सिया, ताययेव यथावुत्ताय हिरोत्तप्पसम्पत्तिया खिप्पमेव नं वुढानादिना पटिपाकतिकं करोन्तीति । तयिदं सीलं वारित्तं चारित्तन्ति दुविधं । तत्थायं बोधिसत्तस्स वारित्तसीले पटिपत्तिक्कमो - तेन सब्बसत्तेसु तथा दयापन्नचित्तेन भवितब्बं, यथा सुपिनन्तेनपि न आघातो उप्पज्जेय्य, परूपकरणविरतताय परसन्तको अलगद्दो विय न परामसितब्बो । सचे पब्बजितो होति, अब्रह्मचरियतोपि आराचारी होति सत्तविधमेथुनसंयोगविरतो, पगेव परदारगमनतो । गहठ्ठो समानो परेसं दारेसु सदा पापकं चित्तम्पि न उप्पादेति | कथेन्तो सच्चं हितं पियं परिमितमेव च कालेन धम्मिं कथं भासिता होति । सब्बत्थ अनभिज्झालु, अब्यापन्नचित्तो, अविपरीतदस्सनो कम्मस्सकताजाणेन च समन्नागतो। समग्गतेसु सम्मापटिपन्नेसु निविट्ठसद्धो होति निविठ्ठपेमोति। इति चतुरापायवट्टदुक्खानं पथभूतेहि अकुसलकम्मपथेहि, अकुसलधम्मेहि च ओरमित्वा सग्गमोक्खानं पथभूतेसु कुसलकम्मपथेसु, कुसलधम्मेसु च पतिट्ठितस्स महापुरिसस्स परिसुद्धासयपयोगतो यथाभिपत्थिता सत्तानं हितसुखूपसहिता मनोरथा सीघं सीघं अभिनिष्फज्जन्ति, पारमियो परिपूरेन्ति । एवंभूतो हि अयं । तत्थ हिंसानिवत्तिया 244 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy