SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २४३ तिण्णं रतनानं उपहारं करोति, कारेति च, “सद्ददानं दस्सामि, सद्ददानं मे''ति भेरीआदीनि ठपापेति, धम्मकथिकानं पन सद्दभेसज्जं, तेलफाणितादीनि च देति, धम्मस्सवनं घोसेति, सरभञ्ज भणति, धम्मकथं कथेति, उपनिसिन्नकथं, अनुमोदनकथञ्च करोति, कारेति च, तदा सद्ददानं नाम होति । तथा मूलगन्धादीसु अञतरं रजनीयं गन्धवत्थु, पिसितमेव वा गन्धं यं किञ्चि लभित्वा गन्धवसेन आभुजित्वा “गन्धदानं दस्सामि, गन्धदानं मय्हन्ति बुद्धरतनादीनं पूजं करोति, कारेति च, गन्धपूजनत्थाय अगरुचन्दनादिके गन्धवत्थुके परिच्चजति, इदं गन्धदानं । तथा मूलरसादीसु यं किञ्चि रजनीयं रसवत्थु लभित्वा रसवसेन आभुजित्वा "रसदानं दस्सामि, रसदानं मव्ह"न्ति दक्खिणेय्यानं देति, रसवत्थुमेव वा अझं गवादिकं परिच्चजति, इदं रसदानं। तथा फोट्टब्बदानं मञ्चपीठादिवसेन, अत्थरणपावुरणादिवसेन च वेदितब्बं । यदा हि मञ्चपीठभिसिबिब्बोहनादिकं, निवासनपारुपनादिकं वा सुखसम्फस्सं रजनीयं अनवज्ज फोट्टब्बवत्थु लभित्वा फोठुब्बवसेन आभुजित्वा “फोट्ठब्बदानं दस्सामि, फोट्ठब्बदानं मव्ह''न्ति दक्खिणेय्यानं देति । यथावुत्तं फोटुब्बवत्थु लभित्वा परिच्चजति, एतं फोटब्बदानं । धम्मदानं पन धम्मारम्मणस्स अधिप्पेतत्ता ओजापानजीवितवसेन वेदितब्बं । ओजादीसु हि अञ्जतरं रजनीयं धम्मवत्थु लभित्वा धम्मारम्मणवसेन आभुजित्वा “धम्मदानं दस्सामि, धम्मदानं मय्ह"न्ति सप्पिनवनीतादि ओजदानं देति, अम्बपानादिअट्ठविधं पानदानं देति, जीवितदानन्ति आभुजित्वा सलाकभत्तपक्खिकभत्तादीनि देति । अफासुकभावेन अभिभूतानं ब्याधिकानं वेज्जं पट्टपेति, जालं फालापेति, कुमीनं विद्धंसापेति, सकुणपञ्जरं विद्धंसापेति, बन्धनेन बद्धानं सत्तानं बन्धनमोक्खं कारेति, माघातभेरिं चरापेति, अानिपि सत्तानं जीवितपरित्ताणत्थं एवरूपानि कम्मानि करोति, कारापेति च, इदं धम्मदानं नाम। सब्बम्पेतं यथावुत्तदानसम्पदं सकललोकहितसुखाय परिणामेति अत्तनो च अकुप्पाय विमुत्तिया अपरिक्खयस्स छन्दस्स अपरिक्खयस्स वीरियस्स अपरिक्खयस्स समाधिस्स अपरिक्खयस्स पटिभानस्स अपरिक्खयस्स झानस्स अपरिक्खयाय सम्मासम्बोधिया 243 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy