SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २३७ परापकारादीसु अनाभोगवसेनेव मेत्ताविहारनिप्फत्तितोति सब्बसम्बोधिसम्भारानं समादानाधिट्ठानपारिपूरिनिष्फत्तियो उपेक्खानुभावेन सम्पज्जन्ती"ति एवमादिना नयेन उपेक्खापारमी पच्चवेक्खितब्बा। एवं अपरिच्चागपरिच्चागादीसु यथाक्कम आदीनवानिसंसपच्चवेक्खणा दानादिपारमीनं पच्चयोति दट्टब्बं । तथा सपरिक्खारा पञ्चदस चरणधम्मा पञ्च च अभिजायो । तत्थ चरणधम्मा नाम सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्जता जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि झानानि च । तेसु सीलादीनं चतुन्नं तेरसपि धुतङ्गधम्मा, अप्पिच्छतादयो च परिक्खारा । सद्धम्मेसु सद्धाय बुद्धधम्मसङ्घसीलचागदेवतुपसमानुस्सति लूखपुग्गलपरिवज्जना, सिनिद्धपुग्गलसेवना, सम्पसादनीयधम्मपच्चवेक्खणा, तदधिमुत्तता च परिक्खारा । हिरोत्तप्पानं अकुसलादीनवपच्चवेक्खणा, अपायादीनवपच्चवेक्खणा, कुसलधम्मपत्थम्भभावपच्चवेक्खणा, हिरोत्तप्परहितपुग्गलपरिवज्जना, हिरोत्तप्पसम्पन्नपुग्गलसेवना, तदधिमुत्तता च | बाहुसच्चस्स पुब्बयोगो, परिपुच्छकभावो, सद्धम्माभियोगो, अनवज्जविज्जावानादिपरिचयो, परिपक्किन्द्रियता, किलेसदूरीभावो, अप्पस्सुतपुग्गलपरिवज्जना बहुस्सुतपुग्गलसेवना, तदधिमुत्तता च। वीरियस्स अपायभयपच्चवेक्खणा, गमनवीथिपच्चवेक्खणा, धम्ममहत्तपच्चवेक्खणा, थिनमिद्धविनोदना, कुसीतपुग्गलपरिवज्जना, आरद्धवीरियपुग्गलसेवना, सम्मप्पधानपच्चवेक्खणा, तदधिमुत्तता च । सतिया सतिसम्पजञ्ज, मुट्ठस्सतिपुग्गलपरिवज्जना उपट्ठितस्सतिपुग्गलसेवना, तदधिमुत्तता च। पञाय परिपुच्छकभावो, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्जपुग्गलपरिवज्जना, पञवन्तपुग्गलसेवना, गम्भीरञाणचरियसुत्तन्तपच्चवेक्खणा, धम्ममहत्तपच्चवेक्खणा, तदधिमुत्तता च | चतुन्नं झानानं सीलादिचतुक्कं, अट्ठतिसाय आरम्मणेसु पुब्बभागभावना, आवज्जनादिवसीभावकरणञ्च परिक्खारा ।। तत्थ सीलादीहि पयोगसुद्धिया सत्तानं अभयदाने, आसयसुद्धिया आमिसदाने, उभयसुद्धिया धम्मदाने समत्थोहोतीतिआदिना चरणादीनं दानादिसम्भारपच्चयता यथारहं निद्धारेतब्बा । अतिवित्थारभयेन पन मयं न वित्थारयिम्ह । तथा सम्पत्तिचक्कादयोपि दानादीनं पच्चयोति वेदितब्बा । को संकिलेसोति एत्थ - 237 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy