SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) सब्बबोधिसम्भारकिच्चकरणतो, बोधिसत्तपटिपत्तिया सच्चपारमिया सम्पत्तियो पच्चवेक्खितब्बा । च परिनिप्फत्तितो''तिआदिना तथा “दानादीसु दळहसमादानं, तप्पटिपक्खसन्निपाते च नेसं अचलाधिट्टानं, तत्थ च धीरवीरभावं विना न दानादिसम्भारा सम्बोधिनिमित्ता सम्भवन्ती"तिआदिना अधिटानगुणा पच्चवेक्खितब्बा। तथा “अत्तहितमत्ते अवतिद्वन्तेनापि सत्तेसु हितचित्ततं विना न सक्का इधलोकपरलोकसम्पत्तियो पापुणितुं, पगेव सब्बसत्ते निब्बानसम्पत्तियं पतिट्ठापेतुकामेना''ति च “पच्छा सब्बसत्तानं लोकुत्तरसम्पत्तिमाकजन्तेन इदानि लोकियसम्पत्तिमाकडा युत्तरूपा'ति च “इदानि आसयमत्तेन परेसं हितसुखूपसंहारं कातुमसक्कोन्तो कदा पयोगेन तं साधयिस्सामी''ति च "इदानि मया हितसुखूपसंहारेन संवद्धिता पच्छा धम्मसंविभागसहाया मय्हं भविस्सन्तीति च “एतेहि विना न मय्हं बोधिसम्भारा सम्भवन्ति, तस्मा सब्बबुद्धगुणविभूतिनिष्फत्तिकारणत्ता मय्हं एते परमं पुञक्खेत्तं अनुत्तरं कुसलायतनं उत्तमं गारवट्ठान''न्ति च “सविसेसं सब्बेसुपि सत्तेसु हितज्झासयता पच्चुपट्टपेतब्बा, किञ्च करुणाधिट्ठानतोपि सब्बसत्तेसु मेत्ता अनुब्रूहेतब्बा । विमरियादीकतेन हि चेतसा सत्तेसु हितसुखूपसंहारनिरतस्स तेसं अहितदुक्खापनयनकामता बलवती उप्पज्जति दळ्हमूला, करुणा च सब्बेसं बुद्धकारकधम्मानं आदि चरणं पतिट्ठा मूलं मुखं पमुख"न्ति एवमादिना मेत्तागुणा पच्चवेक्खितब्बा । ___ तथा “उपेक्खाय अभावे सत्तेहि कता विप्पकारा चित्तस्स विकारं उप्पादेय्युं, सति च चित्तविकारे दानादिसम्भारानं सम्भवो एव नत्थी''ति च "मेत्तासिनेहेन सिनेहिते चित्ते उपेक्खाय विना सम्भारानं पारिसुद्धि न होती''ति च "अनुपेक्खको सङ्घारेसु पुञ्जसम्भारं, तब्बिपाकञ्च सत्तहितत्थं परिणामेतुं न सक्कोती''ति च उपेक्खाय अभावे देय्यधम्मपटिग्गाहकानं विभागमकत्वा परिच्चजितुं न सक्कोती"ति च "उपेक्खारहितेन जीवितपरिक्खारानं, जीवितस्स वा अन्तरायं अमनसिकरित्वा सीलविसोधनं कातुं न सक्का'"ति च तथा “उपेक्खावसेन अरतिरतिसहस्सेव नेक्खम्मबलसिद्धितो, उपपत्तितो इक्खनवसेनेव सब्बसम्भारकिच्चनिप्फत्तितो, अच्चारद्धवीरियस्स अनुपेक्खने पधानकिच्चाकरणतो, उपेक्खतो एव तितिक्खानिज्झानसम्भवतो, उपेक्खावसेन सत्तसङ्खारानं अविसंवादनतो, लोकधम्मानं अज्झुपेक्खनेन समादिन्नधम्मेसु अचलाधिट्ठानसिद्धितो, 236 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy