SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ पटिघो, अनुनयपटिघविप्पहीनो उग्घाटिनिग्घाटिवीतिवत्तो, अनुरोधविरोधसमतिक्कन्तो, एवं अरहा इट्ठानिटे तादीति (महा० नि० ३८)। वचनत्थो पन तमिव दिस्सतीति तादी, इट्ठमिव अनिट्ठम्पि पस्सतीति अत्थो। तस्स लक्खणं तादिलक्खणं, इठ्ठानिढेसु समपेक्खनसभावो । अथ वा तमिव दिस्सते तादी, सो एव सभावो, तदेव लक्खणं तादिलक्खणन्ति । वण्णभूमियं तादिलक्खणं दस्सेतुन्ति सम्बन्धो । पर-सद्दो अञत्थेति आह “ये केची"तिआदि । आनन्दन्ति भुसं पमोदन्ति तंसमङ्गिनो सत्ता एतेनाति आनन्दसद्दस्स करणत्थतं दस्सेति । सोभनमनो सुमनो, चित्तं, सोभनं वा मनो यस्साति सुमनो, तंसमङ्गीपुग्गलो। ननु च चित्तवाचकभावे सति चेतसिकसुखस्स भावत्थता युत्ता, पुग्गलवाचकभावे पन चित्तमेव भावत्थो सिया, न चेतसिकसुखं, सुमनसद्दस्स दब्बनिमित्तं पति पवत्तत्ता यथा “दण्डित्तं सिखित्त''न्तिआदीति? सच्चमेतं दब्बे अपेक्खिते, इध पन तदनपेक्खित्वा तेन दब्बेन युत्तं मूलनिमित्तभूतं चेतसिकसुखमेव अपेक्खित्वा सुमनसद्दो पवत्तो, तस्मा एत्थापि चेतसिकसुखमेव भावत्यो सम्भवति, तेनाह "चेतसिकसुखस्सेतं अधिवचन"न्ति । एतेन हि वचनेन तदञचेतसिकानम्पि चित्तपटिबद्धत्ता, चित्तकिरियत्ता च यथासम्भवं सोमनस्सभावो आपज्जतीति चोदनं नापज्जतेव रुळ्हिसद्दत्ता तस्स यथा “पङ्कज"न्ति परिहरति । उब्बिलयतीति उब्बिलं, भिन्दति पुरिमावत्थाय विसेसं आपज्जतीति अत्थो। तदेव उब्बिलावितं पच्चयन्तरागमादिवसेन । उद्धं पलवतीति वा उब्बिलावितं अकारानं इकारं, आकारञ्च कत्वा, चित्तमेव “चेतसो''ति वुत्तत्ता। तद्धिते पन सिद्धे तं अब्यतिरित्तं तस्मिं पदे वचनीयस्स सामञभावतो, तस्स वा सद्दस्स नामपदत्ता, तस्मा कस्साति सम्बन्धीविसेसानुयोगे “चेतसो''ति वुत्तन्ति दस्सेतुं “कस्सा"तिआदि वुत्तं । एस नयो ईदिसेसु । याय उप्पन्नाय कायचित्तं वातपूरितभस्ता विय उद्घमायनाकारप्पत्तं होति तस्सा गेहसिताय ओदग्यपीतिया एतं अधिवचनन्ति सरूपं दस्सेति "उद्धच्चावहाया"तिआदिना । उद्धच्चावहायाति उद्धतभावावहाय । उप्पिलापेति चित्तं उप्पिलावितं करोतीति उब्बिलापना, सा एव पीति, तस्सा। खन्धवसेन धम्मविसेसत्तं आह "इधापी"तिआदिना । अवण्णभूमिमपेक्खाय अपि-सद्दो “अयम्पि पाराजिको"तिआदीसु (वि० १.८९, ९१, १६७, १७१, १९५, १९७) विय, इध च किञ्चापि तेसं भिक्खूनं उब्बिलावितमेव नत्थि, अथ खो आयतिं कुलपुत्तानं एदिसेसुपि ठानेसु अकुसलुप्पत्तिं पटिसेधेन्तो धम्मनेत्तिं ठपेतीति । द्वीहि पदेहि सङ्घारक्खन्धो, एकेन वेदनाक्खन्धो वुत्तोति एत्थापि “तेसं वसेन सेसानं सम्पयुत्तधम्मानं करणं पटिक्खित्तमेवा"ति च अट्ठकथायं वुत्तनयेन सक्का 198 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy