SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (१.१.६-६) परिब्बाजककथावण्णना १९७ मन्दानञ्च अमूळ्हत्थं, अत्थन्तरनिसेधया । तंतनामनिरुळहत्थं, परियायकथा कता ।। देसकानं सुकरत्थं, तन्तिअत्थावबोधने । धम्मनिरुत्तिबोधत्थं,परियायकथा कता ।। वेनेय्यानं तत्थ बीजवापनत्थञ्च अत्तनो । धम्मधातया लीळाय. परियायकथा कता ।। तदेव तु अवत्वान, तद हि पबोधनं । सम्मापटिग्गण्हन्तानं, अत्थाधिगमाय कतन्ति ।। इदं पन निब्बेठनं ईदिसेयेव, न सब्बत्थ कातब्बन्ति दस्सेन्तो "इदञ्चा"तिआदिमाह । तत्थ अवण्णेयेवाति कारणपतिरूपं वत्वा, अवत्वा वा दोसपतिठ्ठापनवसेन निन्दाय एव । न सब्बत्थाति न केवलं अक्कोसनह्युसनवम्भनादीसु सब्बत्थ निब्बेठनं कातब्बन्ति अत्थो। तदेवत्थं "यदि ही"तिआदिना पाकटं करोति । "सासङ्कनीयो होती''ति वुत्तं तथानिब्बेठेतब्बताय कारणमेव "तस्मा"ति पटिनिद्दिसति । "ओट्ठोसी"तिआदि “न सब्बत्था"ति एतस्स विवरणं । जातिनामगोत्तकम्मसिप्पआबाध लिङ्ग किलेस आपत्ति अक्कोसनसङ्खातेहि दसहि अक्कोसवत्थूहि । अधिवासनमेव खन्ति, न दिट्टिनिज्झानक्खमनादयोति अधिवासनखन्ति। ६. एवं अवण्णभूमिया संवण्णनं कत्वा इदानि वण्णभूमियापि संवण्णनं कातुमाह "एव"न्तिआदि । तत्थ अवण्णभूमियन्ति अवण्णप्पकासनट्ठाने । तादिलक्खणन्ति एत्थ “पञ्चहाकारेहि तादी इट्ठानिटे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिद्देसा तादी''ति (महा० नि० ३८) निद्देसनयेन पञ्चसु अत्थेसु इध पठमेनत्थेन तादी। तत्रायं निद्देसो - कथं अरहा इट्ठानिढे तादी, अरहा लाभेपि तादी, अलाभेपि तादी, यसेपि, अयसेपि, पसंसायपि, निन्दायपि, सुखेपि, दुक्खेपि तादी, एकञ्चे बाहं गन्धेन लिम्पेय्युं, एकञ्चे बाहं वासिया तच्छेय्युं, अमुस्मिं नत्थि रागो, अमुस्मिं नत्थि 197 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy