SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.३-३) "हीनाधिमुत्तिका'तिआदि तथाभावविभावनं । अतीतम्पि अद्धानन्ति अतीतस्मिं काले, अच्चन्तसंयोगे वा एतं उपयोगवचनं । नानाधिमुत्तिकता-पदस्स नानज्झासयताति अत्थवचनं । नानादिट्ठि...पे०... रुचिताति तस्स सरूपदस्सनं । सस्सतादिलद्धिवसेन नानादिविकता। पापाचारकल्याणाचारादिपकतिवसेन नानक्खन्तिता | पापिच्छाअप्पिच्छादिवसेन नानारुचिता । नाळियाति तुम्बेन, आळहकेन वा । तुलायाति मानेन | नानाधिमुत्तिकताजाणन्ति चेत्थ सब्बञ्जतञाणमेव अधिप्पेतं, न दसबलञाणन्ति आह "सब्ब तञाणेना"ति । एवं आचरियधम्मपालत्थेरेन (दी० नि० टी० १.३) वुत्तं, अभिधम्मट्ठकथायं, दसबलसुत्तट्ठकथासु (म० नि० अट्ठ० १.१४९; अ० नि० अट्ट० ३.१०.२१; विभं० अट्ठ० ८३१) च एवमागतं । परवादी पनाह “दसबलञाणं नाम पाटियेक्कं नत्थि, सब्ब ताणस्सेवायं पभेदो''ति, तं तथा न दट्ठब्बं । अञमेव हि दसबलजाणं, अञ्ज सब्ब ताणं ।. दसबलञाणहि सककिच्चमेव जानाति, सब्बञ्जतञ्जाणं पन तम्पि ततो अवसेसम्पि जानाति। दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मन्तरविपाकन्तरमेव, ततियं कम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकारणमेव, पञ्चमं सत्तानमज्झासयाधिमुत्तिमेव, छठें इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव, सब्ब ताणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च जानाति, एतेसं पन किच्चं न सब्बं करोति । तहि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति । अपिच परवादी एवं पुच्छितब्बो “दसबलञाणं नाम एतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्कअविचारं, कामावचरं रूपावचरं अरूपावचरं, लोकियं लोकुत्तरन्ति । जानन्तो पटिपाटिया सत्त आणानि “सवितक्कसविचारानी''ति वक्खति, ततो परानि द्वे "अवितक्कअविचारानी''ति वक्खति, आसवक्खयाणं “सिया सवितक्कसविचारं, सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचार"न्ति वक्खति, तथा पटिपाटिया सत्त कामावचरानि, ततो परं द्वे रूपावचरानि, अवसाने एकं “लोकुत्तरन्ति वक्खति, सब्ब तञाणं पन सवितक्कसविचारमेव, कामावचरमेव, लोकियमेवाति । इति अञदेव दसबलजाणं. अझं सब्बतञआणन्ति, तस्मा पञ्चमबलञाणसङ्घातेन नानाधिमुत्तिकतााणेन च सब्ब तज्ञाणेन च विदिताति अत्थो वेदितब्बो । च-कारोपि हि पोत्थकेसु दिस्सति । साति यथावुत्ता नानाधिमुत्तिकता। "वेपि नामा"तिआदिना 178 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy