SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (१.१.३-३) परिब्बाजककथावण्णना १७७ इच्छानुरूपं पवत्तस्स तस्स आणस्स वसेन सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता भगवा सम्मासम्बुद्धो नाम जातोति । अयं पनेत्थ अट्ठकथामुत्तको नयो- ठानाठानादीनि छब्बिसयानि छहि आणेहि जानता, यथाकम्मूपगे सत्ते चुतूपपातदिब्बचक्खुजाणेहि पस्सता, सवासनानमासवानं आसवक्खयत्राणेन खीणत्ता अरहता, झानादिधम्मे संकिलेसवोदानवसेन सामयेव अविपरीतावबोधतो सम्मासम्बुद्धेन, एवं दसबलाणवसेन चतूहाकारेहि थोमितेन । अपिच तीसु कालेसु अप्पटिहताणताय जानता, तिण्णम्पि कम्मानं आणानुपरिवत्तितो निसम्मकारिताय पस्सता, दवादीनं छन्नमभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं छन्नमहानिहेतुभूताय अपरिक्खयपटिभानसाधिकाय सब्बञ्जताय सम्मासम्बुद्धेन, एवं अट्ठारसावेणिकबुद्धधम्मवसेन (दी० नि० अट्ट० ३.३०५) चतूहाकारेहि थोमितेनाति एवमादिना तेसं तेसं आणदस्सनपहानबोधनत्थेहि सङ्गहितानं बुद्धगुणानं वसेन योजना कातब्बाति । चतुवेसारज्जं सन्धाय "चतूहाकारेही"ति वुत्तं । “थोमितेना"ति एतेन इमेसं "भगवता"ति पदस्स विसेसनतं दस्सेति । यदिपि हीनपणीतभेदेन दुविधाव अधिमुत्ति पाळियं वुत्ता, पवत्तिआकारवसेन पन अनेकभेदभिन्नावाति आह "नानाधिमुत्तिकता"ति | सा पन अधिमुत्ति अज्झासयधातुयेव, तदपि तथा तथा दस्सनं, खमनं, रोचनञ्चाति अत्थं विज्ञापेति “नानज्झासयता"ति इमिना। तथा हि वक्खति “नानाधिमुत्तिकता नानज्झासयता नानादिटिकता नानक्खन्तिता नानारुचिता''ति । “यावञ्चिदन्ति एतस्स "सुप्पटिविदिता''ति इमिना सम्बन्धो । तत्थ च इदन्ति पदपूरणमत्तं, "नानाधिमुत्तिकता"ति एतेन वा पदेन समानाधिकरणं, तस्सत्थो पन पाकटोयेवाति आह “याव च सुटु पटिविदिता"ति। __ "या च अय"न्तिआदिना धातुसंयुत्तपाळिं दस्सेन्तो तदेव संयुत्तं मनसि करित्वा तेसं अवण्णवण्णभासनेन सद्धिं घटेत्वा थेरानमयं सङ्घियधम्मो उदपादीति दस्सेति । अतो अस्स भगवतो धातुसंयुत्तदेसनानयेन तासं सुप्पटिविदितभावं समत्थनवसेन दस्सेतुं “अयं ही"तिआदिमाहाति अत्थो दट्टब्बो। सुप्पटिविदितभावसमत्थनहि “अयं ही"तिआदिवचनं । तत्थ या अयं नानाधिमुत्तिकता...पे०... रुचिताति सम्बन्धो । धातुसोति अज्झासयधातुया । संसन्दन्तीति सम्बन्धेन्ति विस्सासेन्ति। समेन्तीति सम्मा, सह वा भवन्ति । 177 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy