SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना अयं वसलगुणयोगतो वसली काळकण्णी यस्मिं वा तस्मिं वा ठाने भासतीति सम्बन्धो । एवं भन्तेति साधु भन्ते, सुट्टु भन्तेति वुत्तं होति । एत्थ पन धम्मस्स साधुकं सवनमनसिकारे सन्नियोजितेहि भिक्खूहि तत्थ अत्तनो ठितभावस्स पटिजाननमेव वचनसम्पटिग्गहो, तदाकारोप अत्थतो वचनसम्पटिग्गहोयेव नाम, तेनाह " वचनसम्पटिग्गहे "ति । एवं ब्या खोति एवं विय खो । एवं खोति हि इमेसं पदानमन्तरे वियसद्दस्स ब्यापदेसोति नेरुत्तिका “व-कारस्स, ब- कारं, य-कारसंयोगञ्च कत्वा दीघवसेन पदसिद्धी'' तिपि वदन्ति । आकारेति आकारमत्ते । अप्पाबाधन्ति विसभागवेदनाभावं । अप्पातङ्कन्ति किच्छजीवितकररोगाभावं । लहुट्ठानन्ति निग्गेलञ्जताय लहुतायुत्तं उट्ठानं । बलन्ति कायबलं । फासुविहारन्ति चतूसु इरियापथेसु सुखविहारं । वित्थारो दसम सुभसुत्तट्ठकथाय मेव (दी० नि० अट्ठ० १.४४५) आवि भविस्सति । एवञ्च वदेहीति यथाहं वदामि, एवम्पि समणं आनन्दं वदेहि । “साधु किर भव" न्तिआदिकं इदानि वत्तब्बवचनं, सो च वदनाकारो इध एवं सद्देन निदस्सीयतीति वुत्तं " निदस्सने " ति । कालामाति कालामगोत्तसम्बन्धे जने आलपति । “इमे...पे०... वा ̈ति यं मया वृत्तं तं किं मञ्ञथाति अत्थो । समत्ताति परिपूरिता । समादिन्नाति समादियिता । संवत्तन्ति वा नो वा संवन्ति एत्थ वचनद्वये कथं वो तुम्हाकं मति होतीति योजेतब्बं । एवं नोति एवमेव अम्हाकं मति एत्थ होति, अम्हाकमेत्थ मति होति येवातिपि अत्थो । एत्थ च तेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन “संवत्तन्ति नो वा, कथं वो एत्थ होती "ति पुच्छाय कताय " एवं नो एत्थ होती 'ति वृत्तत्ता तदाकारसन्निट्ठानं एवं सद्देन विभावितं, सो च तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अत्थतो अवधारणमेवाति वुत्तं " अवधारणे "ति । आकारत्थमञ्ञत्र सब्बत्थ वुत्तनयेन चोदना, सोधना च वेदितब्बा । Jain Education International १२७ आदिसद्देन चेत्थ इदमत्थपुच्छापरिमाणादिअत्थानं सङ्ग्रहो दट्ठब्बी । तथा हि “ एवंगतानि, एवंविधो, एवमाकारो" ति च आदीसु इदमत्थे, गतविधाकारसद्दा पन पकारपरियाया । गतविधयुत्ताकारसद्दे हि लोकिया पकारत्थे वदन्ति । " एवं सु ते सुहाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमणिकुण्डलाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पा समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति ? नो हिदं भो गोतमा 'तिआदीसु ( दी० नि० १.२८६) पुच्छायं । “एवं लहुपरिवत्तं, (अ० नि० 127 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy