SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) वाचका, सङ्केतो च नाम पयोगवसेन सिद्धोति दस्सेतुम्पि इदं वुत्तन्ति दट्ठब् । एवमीदिसेसु । ननु च “यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू ।। एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुन्ति ।। (ध० प० ५३) । एत्थ एवं-सद्देन उपमाकारस्सेव वुत्तत्ता आकारत्थोयेव एवं-सद्दो सियाति ? न, विसेससब्भावतो। “एवं ब्या खो''तिआदीसु (म० नि० २३४, ३९६) हि आकारमत्तवाचकोयेव आकारत्थोति अधिप्पेतो, न पन आकारविसेसवाचको। एत्थ हि किञ्चापि पुप्फरासिसदिसतो मनुस्सूपपत्ति सप्पुरिसूपनिस्सय सद्धम्मसवन योनिसोमनसिकारभोगसम्पत्तिआदिदानादिपुञ्जकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणयोगेन मालागुणसदिसियो बहुका पुञ्जकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति अत्थस्स जोतितत्ता पुप्फरासिमालागुणाव उपमा नाम उपमीयति एतायाति कत्वा, तेसं उपमाकारो च यथासद्देन अनियमतो जोतितो, तस्मा "एवं-सद्दो नियमतो उपमाकारनिगमनत्थो"ति वत्तुं युत्तं, तथापि सो उपमाकारो नियमियमानो अस्थतो उपमाव होति निस्सयभूतं तमन्तरेन निस्सितभूतस्स उपमाकारस्स अलब्भमानत्ताति अधिप्पायेनाह "उपमायं आगतो"ति । अथ वा उपमीयनं सदिसीकरणन्ति कत्वा पुष्फरासिमालागुणेहि सदिसभावसङ्खातो उपमाकारोयेव उपमा नाम । “सद्धम्मत्तं सियोपमा'"ति हि वुत्तं, तस्मा आकारमत्तवाचकोव आकारत्थो एवं-सद्दो । उपमासङ्घातआकारविसेसवाचको पन उपमात्थोयेवाति वुत्तं "उपमायं आगतो''ति । तथा “एवं इमिना आकारेन अभिक्कमितब्बन्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया उपदिसनाकारोपि अत्थतो उपदेसोयेवाति आह "एवं...पे०... उपदेसे''ति । एवमेतन्ति एत्थ पन भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं। तत्थ सम्पहंसनाकारोपि अत्थतो सम्पहंसनमेवाति वुत्तं "सम्पहंसनेति । एवमेव पनायन्ति एत्थ च दोसविभावनेन गारव्हवचनं गरहणं, तदाकारोपि अत्थतो गरहणं नाम, तस्मा “गरहणे"ति वुत्तं । सो चेत्थ गरहणाकारो “वसली''तिआदिद्मसनसद्दसन्निधानतो एवं-सद्देन पकासितोति विज्ञायति, यथा चेत्थ एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतोति दट्ठब्बं । जोतकमत्ता हि निपाताति । एवमेवाति च अधुना भासिताकारेनेव । 126 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy