SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ वसितुमसक्कोन्तेसु सयं भिक्खाचारेन अतिकिलममानो “अतिमधुरं बुद्धवचनं मा नस्सतु, तन्तिं धारेस्सामि, वंसं ठपेस्सामि, पवेणिं पालेस्सामी''ति परियापुणाति । तस्मा तस्सापि परियत्ति भण्डागारिकपरियत्ति नाम कस्मा न होतीति ? वुच्चते- एवं सन्तेपि हि पुथुज्जनस्स परियत्ति भण्डागारिकपरियत्ति नाम न होति । किञ्चापि हि पुथुज्जनो “पवेणिं पालेस्सामी''ति अज्झासयेन परियापुणाति, अत्तनो पन भवकन्तारतो अवितिण्णत्ता तस्स सा परियत्ति निस्सरणत्थायेव नाम होति, तस्मा पुथुज्जनस्स परियत्ति अलगढुपमा वा होति, निस्सरणत्था वा। सत्तनं सेक्खानं निस्सरणत्थाव। खीणासवानं भण्डागारिकपरियत्तियेवाति वेदितब्बं । खीणासवो हि भण्डागारिक सदिसत्ता "भण्डागारिको'"ति वच्चति । यथा हि भण्डागारिको अलङ्कारभण्डं पटिसामेत्वा पसाधनकाले तदुपियं अलङ्कारभण्डं रञो उपनामेत्वा तं अलङ्करोति, एवं खीणासवोपि धम्मरतनभण्डं सम्पटिच्छित्वा मोक्खाधिगमाय भब्बरूपे सहेतुके सत्ते पस्सित्वा तदनुरूपं धम्मदेसनं वड्वेत्वा मग्गङ्गबोज्झङ्गादिसङ्घातेन लोकुत्तरेन अलङ्कारेन अलङ्करोतीति । एवं तिस्सो परियत्तियो विभजित्वा इदानि तीसुपि पिटकेसु यथारहं सम्पत्तिविपत्तियो निद्धारेत्वा विभजन्तो “विनये पना''तिआदिमाह । “सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाती"तिआदीसु यस्मा सीलं विसुज्झमानं सतिसम्पजाबलेन, कम्मस्सकतााणबलेन च संकिलेसमलतो विसुज्झति, पारिपूरिञ्च गच्छति, तस्मा सीलसम्पदा सिज्झमाना उपनिस्सयसम्पत्तिभावेन सतिबलं, आणबलञ्च पच्चुपट्ठपेतीति तस्सा विज्जत्तयूपनिस्सयता वेदितब्बा सभागहेतुसम्पादनतो। सतिबलेन हि पुब्बेनिवासविज्जासिद्धि | सम्पजञ्जबलेन सब्बकिच्चेसु सुदिट्ठकारितापरिचयेन चुतूपपातञाणानुबद्धाय दुतियविज्जाय सिद्धि । वीतिक्कमाभावेन संकिलेसप्पहानसब्भावतो विवट्ट्पनिस्सयतावसेन अज्झासयसुद्धिया ततियविज्जासिद्धि। पुरेतरसिद्धानं समाधिपञानं पारिपूरि विना सीलस्स आसवक्खयञाणूपनिस्सयता सुक्खविपस्सकखीणासवेहि दीपेतब्बा। “समाहितो यथाभूतं पजानाती"ति (सं० नि० २.३.५; ३.५.१०७१; नेत्ति० ४०; मि० प० १४) वचनतो समाधिसम्पदा छळभिज्ञताय उपनिस्सयो । “योगा वे जायते भूरीति (ध० प० २८२) वचनतो पुब्बयोगेन गरुवासदेसभासाकोसल्लउग्गहणपरिपुच्छादीहि च परिभाविता पञ्जासम्पदा पटिसम्भिदाप्पभेदस्स उपनिस्सयो । एत्थ च “सीलसम्पदं निस्साया''ति वुत्तत्ता यस्स समाधिविजम्भनभूता अनवसेसा छ अभिज्ञा न इज्झन्ति, तस्स उक्कट्ठपरिच्छेदवसेन न समाधिसम्पदा अस्थीति सतिपि विज्जानं अभिजेकदेसभावे सीलसम्पदासमूदागता एव तिस्सो विज्जा गहिता, यथा च पञ्जासम्पदासमुदागता चतस्सो पटिसम्भिदा 102 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy