SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना १०१ या पनाति एत्थ किरिया पाळिवसेन वुत्तनयेन अत्थो वेदितब्बो । तत्थ किरियापक्खे या सुग्गहिताति अभेदेपि भेदवोहारो “चारिकं पक्कमति, चारिकं चरमानो''तिआदीसु (दी० नि० १.२५४, ३००) विय । तदेवत्थं विवरति "सीलक्खन्धादी"तिआदिना, आदिसद्देन चेत्थ समाधिविपस्सनादीनं सङ्गहो । यो हि बुद्धवचनं उग्गण्हित्वा सीलस्स आगतवाने सीलं पूरेत्वा, समाधिनो आगतट्टाने समाधिं गब्भं गण्हापेत्वा, विपस्सनाय आगतट्ठाने विपस्सनं पट्टपेत्वा, मग्गफलानं आगतवाने “मग्गं भावेस्सामि, फलं सच्छिकरिस्सामी"ति उग्गण्हाति, तस्सेव सा परियत्ति निस्सरणत्था नाम होति । यन्ति यं परियत्तिसुग्गहणं । वुत्तं अलगद्दसुत्ते । दीघरतं हिताय सुखाय संवत्तन्तीति सीलादीनं आगतट्ठाने सीलादीनि पूरेन्तानम्पि अरहत्तं पत्वा परिसमज्झे धम्मं देसेत्वा धम्मदेसनाय पसन्नेहि उपनीते चत्तारो पच्चये परिभुञ्जन्तानम्पि परेसं वादे सहधम्मेन उपारम्भं आरोपेन्तानम्पि सकवादतो परेहि आरोपितदोसं परिहरन्तानम्पि दीघरत्तं हिताय सुखाय संवत्तन्तीति अत्थो। तथा हि न केवलं सुग्गहितपरियत्तिं निस्साय मग्गभावनाफलसच्छिकिरियादीनियेव, अपि तु परवादनिग्गहसकवादपतिठ्ठापनानिपि इज्झन्ति । तथा च वुत्तं परिनिब्बानसुत्ता दीसु “उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गहेत्वा सप्पाटिहारियं धम्मं देसेस्सन्ती'तिआदि (दी० नि० २.६८)। यं पनाति एत्थापि वुत्तनयेन दुविधेन अत्थो। दुक्खपरिजानेन परिञातक्खन्धो। समुदयप्पहानेन पहीनकिलेसो। पटिविद्धारहत्तफलताय पटिविद्धाकुप्पो। अकुप्पन्ति च अरहत्तफलस्सेतं नाम । सतिपि हि चत्तुन्नं मग्गानं, चतुन्नञ्च फलानं अविनस्सनभावे सत्तन्नं सेक्खानं सकसकनामपरिच्चागेन उपरूपरि नामन्तरप्पत्तितो तेसं मग्गफलाति “अकुप्पामिति न वुच्चन्ति । अरहा पन सब्बदापि अरहायेव नामाति तस्सेव फलं पुग्गलनामवसेन “अकुप्प"न्ति वुत्तं, इमिना च इममत्थं दस्सेति “खीणासवस्सेव परियत्ति भण्डागारिकपरियत्ति नामा''ति । तस्स हि अपरिञातं, अप्पहीनं अभावितं, असच्छिकतं वा नत्थि, तस्मा सो बुद्धवचनं परियापुणन्तोपि तन्तिधारको पवेणीपालको वंसानुरक्खकोव हुत्वा परियापुणाति, तेनेवाह "पवेणीपालनत्थाया"तिआदि । पवेणी चेत्थ धम्मसन्तति धम्मस्स अविच्छेदेन पवत्ति । बुद्धस्स भगवतो वंसोति च यथावृत्तपवेणीयेव । ननु च यदि पवेणीपालनत्थाय बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, अथ कस्मा “खीणासवो"ति विसेसेत्वा वुत्तं । एकच्चस्स हि पुथुज्जनस्सापि अयं नयो लब्भति । तथा हि एकच्चो पुथुज्जनो भिक्खु छातकभयादिना गन्थधुरेसु एकस्मिं ठाने 101 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy