SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (५.१६१-१६१) अनुयोगदानप्पकारवण्णना ७३ अत्थो । तेनाह “यथाकामलाभी'ति । अदुक्खलाभीति सुखेनेव पच्चनीकधम्मानं समुच्छिन्नत्ता समापज्जितुं समत्थो । अकसिरलाभीति अकसिरानं विपुलानं लाभी, यथापरिच्छेदेनेव वुढातुं समत्थो । एकच्चो हि लाभीयेव होति, न पन सक्कोति इच्छितिच्छितक्खणे समापज्जितुं । एकच्चो तथा समापज्जितुं सक्कोति, पारिबन्धके पन किच्छेन विक्खम्भेति । एकच्चो तथा च समापज्जति, पारिबन्धके च अकिच्छेनेव विक्खम्भेति, न सक्कोति नाळिकयन्तं विय यथापरिच्छेदे वुट्ठातुं | भगवा पन सब्बसो समुच्छिन्नपारिबन्धकत्ता वसिभावस्स सम्मदेव समधिगतत्ता सब्बमेतं सम्मदेव सक्कोति । अनुयोगदानप्पकारवण्णना १६१. दससहस्सिलोकधातुयाति इमाय लोकधातुया सद्धिं इमं लोकधातुं परिवारेत्वा ठिताय दससहस्सिलोकधातुया। जातिखेत्तभावेन हि तं एकज्झं गहेत्वा “एकिस्सा लोकधातुया''ति वुत्तं, तत्तकाय एव जातिखेत्तभावो धम्मतावसेन वेदितब्बो । “परिग्गहवसेना''ति केचि । सब्बेसम्पि बुद्धानं तत्तकं एव जातिखेत्तं । "तन्निवासीनंयेव च देवानं धम्माभिसमयोति वदन्ति । पकम्पनदेवतूपसङ्कमनादिना जातचक्कवाळेन समानयोगक्खमट्ठानं जातिखेत्तं। सरसेनेव आणापवत्तनट्ठानं आणाखेत्तं। बुद्धाणस्स विसयभूतं ठानं विसयखेत्तं। ओक्कमनादीनं छन्नमेव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनलब्भनतो । आणाखेत्तं नाम, यं एकच्चं संवट्टति, विवति च । आणा वत्तति तन्निवासिदेवतानं सिरसा सम्पटिच्छनेन, तञ्च खो केवलं बुद्धानं आनुभावेनेव, न अधिप्पायवसेन | “यावता पन आकोय्या'ति (अ० नि० १.३.८१) वचनतो ततो परम्पि आणा पवत्तेय्येव ।। नुष्पज्जन्तीति पन अत्थीति “न मे आचरियो अत्थि, सदिसो मे न विज्जती"ति (म० नि० १.२८५; २.३४१; महाव० ११; कथाव० ४०५) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता, इमस्मिंयेव सुत्ते “किं पनावुसो, सारिपुत्त, अत्थेतरहि अञो समणो वा ब्राह्मणो वा भगवता समसमो सम्बोधियन्ति (दी० नि० ३.१६१) एवं पुट्ठो “अहं भन्ते नोति वदेय्य"न्ति (दी० नि० ३.१६१) वत्वा तस्स कारणं दस्सेतुं “अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा''ति (दी०नि० ३.१६१; म० नि० ३.१२९; अ० नि० १.१.२७७; नेत्ति० ५७; मि० प० ५.१.१) इमं सुत्तं 73 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy