SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (५.१५०-१५०) पुग्गलपण्णत्तिदेसनावण्णना साधारणपञत्तिया विभावनवसेन वुत्तं, न इधाधिप्पेतअसाधारणपञत्तिया, तस्मा लोकपञत्तीसूति सत्तलोकगतपञत्तीसु। अनुत्तरो होति अनञसाधारणत्ता तस्स पञापनस्स। दीहि भागेहीति कारणे, निस्सक्के चेतं पुथुवचनं, आवृत्तिआदिवसेन चायमत्थो वेदितब्बोति आह “अरूपसमापत्तिया"तिआदि, एतेन “समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तत्ता उभतोभागविमुत्तो''ति एवं पवत्तो तिपिटकचूळनागत्थेरवादो, “नामकायतो, रूपकायतो च विमुत्तत्ता उभतोभागविमुत्तो"ति एवं पवत्तो तिपिटकमहाधम्मरक्खितत्थेरवादो, “समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तोव मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तत्ता उभतोभागविमुत्तो''ति एवं पवत्तो तिपिटकचूळाभयत्थेरवादो चाति इमेसं तिण्णम्पि थेरवादानं एकज्झं सङ्गहो कतोति दट्ठब्बं । विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायद्वयतो विमुत्तोति अत्थो । अरूपसमापत्तीनन्ति निद्धारणे सामिवचनं । अरहत्तप्पत्तअनागामिनोति भूतपुब्बगतिया वृत्तं। न हि अरहत्तप्पत्तो अनागामी नाम होति । पाळीति पुग्गलपञ्जत्तिपाळि। अट्ठ विमोक्खे कायेन फुसित्वाति अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा । पञ्जाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापजाय सङ्घारगतं, मग्गपञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्ति । दिस्वाति दस्सनहेतु । न हि आसवे पाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा “दिस्वा परिक्खीणा''ति वुत्ता दस्सनायत्तपरिक्खीणत्ता । एवहि दस्सनं आसवानं खयस्स पुरिमकिरियाभावेन वुत्तं । पञाय विसेसतो मुत्तोति पञ्जाविमुत्तो अनवसेसतो आसवानं परिक्खीणत्ता। अट्ठविमोक्खपटिक्खेपवसेनेव, न तदेकदेसभूतरूपज्झानपटिक्खेपवसेन। एवहि अरूपज्झानेकदेसाभावेपि अट्ठविमोक्खपटिक्खेपो न होतीति सिद्ध होति । अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति, न पाविमुत्तोति । फुटुन्तं सच्छिकरोतीति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो, अच्चन्तसंयोगे चेतं उपयोगवचनं, फुट्ठानन्तरकालमेव सच्छिकातब्बं , सच्छिकतो सच्छिकरणूपायेनाति वुत्तं होति । तेनाह “सो झानफस्स"न्तिआदि । एकच्चे आसवाति हेट्टिममग्गत्तयवज्झा आसवा । यो हि अरूपज्झानेन रूपकायतो, 65 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy