SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (४.१२७-१३१) मेथुनधम्मसमाचारवण्णना पदं आनेत्वा सम्बन्धितब् । उपनिज्झायतन्ति उपेच्च निज्झायन्तानं । यथा अञमञ्जस्मिं सारागो उप्पज्जति, एवं सापेक्खभावेन ओलोकेन्तानं। रागपरिळाहोति रागजो परिळाहो । निब्बुव्हमानायाति परिणता हुत्वा निय्यमानाय । मेथुनधम्मसमाचारवण्णना १२७. गोमयपिण्डमत्तम्पि नालस्थाति सम्मदेव विवाहकम्मं नालत्थाति अधिप्पायेन वदन्ति। पातब्यतन्ति तस्मिं असद्धम्मे किलेसकामेन पिवितब्बतं किञ्चि पिवितब्बवत्थं पिवन्ता विय अतिविय तोसेत्वा परिभुजितब्बतं आपजिंसु, पातव्यतन्ति वा परिभुञ्जनकतं आपजिंसु उपगच्छिंसु । परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्य-सद्दो, यथारुचि परिभुजिंसूति अत्थो।। सनिधिकारकन्ति सन्निधिकारं, क-कारो पदवड्डनमत्तन्ति आह "सन्निधिं कत्वा"ति । अपदानन्ति अवखण्डनं । एककस्मिं ठानेति यत्थ यत्थ वहितं, तस्मिं तस्मिं एकेकस्मिं ठाने । गुम्बगुम्बाति पुञ्जपुञ्जा।। सालिविभागवण्णना १२८. सीमं ठपेय्यामाति “अयं भूमिभागो असुकस्स, अयं भूमिभागो असुकस्सा''ति एवं परिच्छेदं करेय्याम । तं अग्गं कत्वाति तं आदि कत्वा । महासम्मतराजवण्णना १३०. पकासेतब्बन्ति दोसवसेन पकासेतब्बं । खिपितब्बन्ति खेपं कातबं । तेनाह “हारेतब्ब"न्ति, सत्तनिकायतो नीहरितब्बं । नेसन्ति निद्धारणे सामिवचनं । १३१. अक्खरन्ति निरुत्तिं । सा हि महाजनेन सम्मतोति निद्धारेत्वा वत्तब्बतो 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy