SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ (४.११८-११८) चतुवण्णसुद्धिवण्णना ३७ ११८. निविद्वाति सद्धेय्यवत्थुस्मिं अनुपविसनवसेन निविट्ठा । ततो एव तस्मिं अधिकं निविसनतो अभिनिविट्ठा। अचलट्ठिताति अचलभावे ठिता ।। यन्ति यं कथेतब्बधम्मं अनुपधारेत्वा, तदत्थञ्च अप्पच्चक्खं कत्वा कथनं, एतं अट्ठानं अकारणं तस्स बोधिमूलेयेव समुच्छिन्नत्ता। विच्छिन्दजननत्थन्ति रतनत्तयसद्धाय विच्छिन्दस्स उप्पादनत्थं, अञथत्तायाति अत्थो । सोति मारो । मुसावादं कातुं नासक्खीति आगतफलस्स अरियसावकस्स पुरतो मुसा वत्तुं न विसहि, तस्मा आम मारोस्मीति पटिजानि। सिलापथवियन्ति रतनमयसिलापथवियं । सिनेरुं किर परिवारेत्वा ठितो भूमिप्पदेसो सत्तरतनमयो, “सुवण्णमयो'"ति केचि, सा वित्थारतो, उब्बेधतो अनेकयोजनसहस्सपरिमाणा अतिविय निच्चला । किं त्वं एत्थाति किं कारणा त्वं एत्थ । “ठितो''ति अच्छरं पहरि। ठातुं असक्कोन्तोति अरियसावकस्स पुरतो ठातुं असक्कोन्तो । अयहि अरियधम्माधिगमस्स आनुभावो, यं मारोपि नाम महानुभावो उजुकं पटिप्परितुं न सक्कोति । ___ मग्गो एव मूलं मग्गमूलं, तस्स । सञ्जातत्ता उप्पन्नत्ता। तेन मग्गमूलेन पतिद्वितसन्ताने लद्धपतिट्ठा। भगवतो देसनाधम्मं निस्साय अरियाय जातिया जातो "भगवन्तं निस्साय अरियभूमियं जातो"ति वुत्तो । “उरे वसित्वा"ति इदं धम्मघोसस्स उरतो समुट्ठानताय वुत्तं । उरे वायामजनिताभिजातिताय वा ओरसो। मुखतो जातेन जातो "मुखतो जातो"ति वुत्तो । कारणकारणेपि हि कारणे विय वोहारो होति “तिणेहि भत्तं सिद्ध''न्ति । केचि पन “विमोक्खमुखस्स वसेन जातत्ता मुखतो जातो''ति वदन्ति, तत्थापि वुत्तनयेनेव अत्थो वेदितब्बो । पुरिमेनत्थेन योनिजो, सेदजो, मुखजोति तीसु सम्बन्धेसु मुखजेन सम्बन्धेन भगवतो पुत्तभावो विभावितो । अत्थद्वयेनापि धम्मजभावोयेव दीपितो। अरियधम्मप्पत्तितो लद्धविसेसो हुत्वा पवत्तो तदुत्तरकालिको खन्धसन्तानो "अरियधम्मतो जातो"ति वेदितब्बो, अरियधम्मं वा मग्गफलं निस्साय, उपनिस्साय च जातो सब्बोपि धम्मप्पबन्धो “अरियधम्मतो जातो"ति गहेतब्बो । तेसं पन अरियधम्मानं अपरियोसितकिच्चताय अरियभावेन अभिनिब्बत्तिमत्तं उपादाय “अरियधम्मतो जातत्ता"ति वुत्तं । परियोसितकिच्चताय तथा निब्बत्तिपारिपूरि उपादाय "निम्मितत्ता"ति वुत्तं, यतो "धम्मजो धम्मनिम्मितो''ति वुत्तं । “नवलोकुत्तरधम्मदायं आदियतीति धम्मदायादो" तिपि पाठो । अस्साति “भगवतोम्हिपुत्तो''तिआदिना वुत्तस्स वाक्यस्स । अत्थं दस्सेन्तोति भावत्थं पकासेन्तो । तथागतस्स अनञसाधारणसीलादिधम्मक्खन्धस्स समूहनिवेसवसेन धम्मकायताय न किञ्चि वत्तब्बं अत्थि, सत्थुठ्ठानियस्स पन धम्मकायतं दस्सेतुं “कस्मा तथागतो 37 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy