SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ( ४.११५-११६) चतुवणसुद्धा अट्ठमे सत्ताहे गब्भासयसञ्जिते ततिये आवत्ते कतिपया लोहितपीळका सण्ठहित्वा अग्गहितपुप्फा एव भिज्जन्ति, ततो लोहितं पग्घरति, तत्थ उतुसमञ्ञा, पुप्फसमञ्ञा च । नेसन्ति ब्राह्मणानं । सच्चवचनं सियाति "ब्रह्मनो पुत्ता'तिआदिवचनं सच्चं यदि सिया, ब्राह्मणीनं... पे०... मुखं भवेय्य, न चेतं अत्थि । चतुवण्णसुद्धिवण्णना ११५. मुखच्छेदकवादन्ति 'ब्राह्मणा महाब्रह्मनो मुखतो जाता" ति वादस्स छेदकवादं । अरियभावे असमत्थाति अनरियभावावहा । पकतिकाळकाति सभावेनेव न सुद्धा | कण्होति किलिट्ठो उपतापको । तेनाह “ दुक्खोति अत्थो " ति । सुक्कभावो नाम परिसुद्धताति आह “निक्किलेसभावेन पण्डरा "ति । सुक्कोति न किलिट्ठो अनुपतापकोति वृत्तं " सुखोति अत्थो "ति । ३५ ११६. उभयवोकिण्णेति वचनविपल्लासेन वुत्तन्ति आह “उभयेसु वोकिण्णेसू 'ति । मिस्सीभूतेसूति “कदाचि कण्हा धम्मा, कदाचि सुक्का धम्मा" ति एवं एकस्मिं सन्ताने, एकस्मिंयेव च अत्तभावे पवत्तिया मिस्सीभूतेसु न पन एकज्झं पवत्तिया । एत्थाति अनन्तरवुत्तधम्माव अन्वाधिट्ठाति आह " कण्हसुक्कधम्मेसू 'ति । यस्मा च ते ब्राह्मणान चेव ते धम्मे अतिक्कन्ता, याय च पटिपदाय अतिक्कमेय्युं, सापि तेसं पटिपदा नत्थि, तस्मा वुत्तं " वत्तमानापी' 'ति । नानुजानन्ति अयथाभुच्चवादभावतो । अनुजाननञ्च नाम अब्भनुमोदनन्ति तदभावं दस्सेन्तेन " नानुमोदन्ति, न पसंसन्तीति वुत्तं । चतुन्नं वण्णानन्ति निद्धारणे सामिवचनं । तेसन्ति पन सम्बन्धेपि वा सामिवचनं । ते च ब्राह्मणा न एवरूपा न एदिसा, यादिसो अरहा एकदेसेनापि तेन तेसं सदिसताभावतो, तस्मा तेन कारणेन नेसं ब्राह्मणानं “ ब्राह्मणोव सेट्ठो वण्णो "ति वादं विज्ञू यथाभूतवादिनो बुद्धादयो अरिया नानुजानन्ति । आरकत्तादीहीति एत्थ किलेसानं आरकत्ता पहीनभावतो दूरत्ता अरहं, किलेसारीनं हतत्ता अहं, संसारचक्कस्स अरानं हतत्ता अरहं, पच्चयादीनं अरहत्ता अरहं, पापकरणे रहाभावेन अरहन्ति एवमत्थो वेदितब्बो । अयमेत्थ सङ्क्षेपो, वित्थारो पन विसुद्धिमग्गे, (विसुद्धि० १.१२५ आदयो ) तं संवण्णनासु (विसुद्धि० टी० १.१२४) च वृत्तनयेन Jain Education International 35 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy