SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ (३.८२-८४) देसियमानमत्तं । धम्मपटिग्गाहकानं भिक्खूनं सङ्क्षेपतो एवं दीपेत्वा आरभीति दस्सेतुं “भिक्खवे 'तिआदि वृत्तं पठमं तथा अदीपेन्तोपि भगवा अत्थतो दीपेति वियाति अधिप्पायो । चक्कवत्तिअरियवत्तवण्णना ८२. ईसकम्पीति अप्पमत्तकम्पि । अवसक्कितन्ति ओगतभट्टं । नेमिअभिमुखन्ति नेमिप्पदेसस्स सम्मुखा । बन्धिंसु चक्करतनस्स ओसक्कितानोसक्कितभावं जानितुं । तदेतन्ति यथावुत्तट्ठाना चवनं । अतिबलवदोसेति रञ्ञो बलवति अनत्थे उपट्टिते सति । अप्पमत्तोति रञ्ञो आणाय पमादं अकरोन्तो । एकसमुद्दपरियन्तमेवाति जम्बुदीपमेव सन्धाय वदति । सो उत्तरतो अस्सकण्णपब्बतेन परिच्छिन्नं हुत्वा अत्तानं परिक्खिपित्वा ठितएकसमुद्दपरियन्तो । पुञ्ञिद्धिवसेनाति चक्कवत्तिभावावहाय पुञ्ञिद्धिया वसेन । ८३. एवं कत्वाति कासायानि वत्थानि अच्छादेत्वा । सुकतं कम्मन्ति दसकुसलकम्मपथमेव वदति । २५ " दसविधं द्वादसविध"न्ति च वृत्तविभागो परतो आगमिस्सति । पूरेन्तेनेवाति पूरेत्वा ठितेनेव । निद्दोसेति चक्कवत्तिवत्तस्स पटिपक्खभूतानं दोसानं अपगमने निद्दोसे | चक्कवत्तीनं वत्तेति चक्कवत्तिराजूहि वत्तितब्बवत्ते । भाविनि भूते विय हि उपचारो यथा 'अगमा राजगहं बुद्धो 'ति ( सु० नि० ४१० ) । अधिगतचक्कवत्तिभावापि हि ते तत्थ वत्तन्तेवाति तथा वृत्तं । "" Jain Education International चक्कवत्तिअरियवत्तवण्णना ८४. अञ्ञथा वत्तितुं अदेन्तो सो धम्मो अधिट्ठानं एतस्साति तदधिट्ठानं, तेन तदधिट्ठानेन चेतसा । सक्करोन्तोति आदरकिरियावसेन करोन्तो । तेनाह “यथा "तिआदि | गरुं करोन्तोति पासाणच्छत्तं विय गरुकरणवसेन गरुं करोन्तो । तेनेवाह " तस्मिं गाखुप्पत्तिया "ति । मानेन्तोति सम्भावनावसेन मनेन पियायन्तो । तेनाह " तमेवा "तिआदि । एवं पूजयतो अपचायतो एवञ्च यथावुत्तसक्कारादिसम्भवोति तं दस्सेतुं “तं 25 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy