SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १८ दीघनिकाये पाथिकवग्गटीका (२.६३-६४) किञ्चि वज्जन्ति किञ्चि कायिकं वा वाचसिकं वा दोसं। दिद्विगतन्ति विपरीतदस्सनं । अरुच्चमानन्ति अत्तनो सिद्धन्ते पटिक्खित्तभावेन अरुच्चमानं । रुच्चति मेति “कप्पति मे"ति वदति। अनुजानितब्बन्ति तच्छाविपरीतभूतभावेन "एवमेत"न्ति अनुजानितब्बं । सवनमनोहारिताय “साधु सुटू"ति अनुमोदितब्बं । ६३. कुज्झनसीलताय कोधनो। वुत्तलक्खणो उपनाहो एतस्स अत्थीति उपनाही। एवंभूतो च तंसमङ्गी होतीति “समनागतो होती"ति वुत्तं । एस नयो इतो परेसुपि । ___ अयं पन विसेसो - इस्सति उसूयतीति उस्सुकी। सठनं असन्तगुणसम्भावनं सठो, सो एतस्स अत्थीति सठो। सन्तदोसपटिच्छादनसभावा माया, माया एतस्स अत्थीति मायावी। गरुठ्ठानियानम्पि पणिपाताकरणलक्खणं थम्भनं थद्धं, तमेत्थ अत्थीति थद्धो। गुणेहि समानं, अधिकञ्च अतिक्कमित्वा निहीनं कत्वा मञनसीलताय अतिमानी। असन्तगुणसम्भावनत्थिकतासङ्घाता पापा लामका इच्छा एतस्साति पापिच्छो। मिच्छा विपरीता दिट्ठि एतस्साति मिच्छादिट्ठिको। “इदमेव सच्चं, मोघमञ्जन्ति (म० नि० १८७, २०२, ४२७; ३.२७, २९; उदा० ५५; महानि० २०; नेत्ति० ५८) एवं अत्तना अत्ताभिनिविठ्ठताय सता दिट्टि सन्दिहि, तमेव परामसतीति सन्दिट्ठिपरामासी। अट्ठकथायं पन “सयं दिट्ठि सन्दिट्ठी''ति वत्थुवसेन अत्थो वुत्तो। आ बाळ्हं विय धीयतीति आधानन्ति आह "दहें सुट्ट ठपित"न्ति । यथागहितं गाहं पटिनिस्सज्जनसीलो पटिनिस्सग्गी, तप्पटिक्खेपेन दुप्पटिनिस्सग्गी। पटिसेधत्थो हि अयं दु-सद्दो यथा “दुप्पञो, (म० नि० १.४४९) दुस्सीलो"ति (अ० नि० २.५.२१३; ३.१०.७५; पारा० १९५; ध० प० ३०८) च । परिसुद्धपपटिकप्पत्तकथावण्णना ६४. इध निग्रोध तपस्सीति यथानुक्कन्तं पुरिमपाळिं निगमनवसेन एकदेसेन दस्सेति । तेनाह “एवं भगवा"तिआदि । गहितलद्धिन्ति “अचेलकादिभावो सेय्यो, तेन च संसारसुद्धि होती"ति एवं गहितलद्धिं । रक्खितं तपन्ति ताय लद्धिया समादियित्वा रक्खितं अचेलकवतादितपं। “सब्बमेव संकिलिट्ठ"न्ति इमिना यं वक्खति परिसुद्धपाळिवण्णनायं “लूखतपस्सिनो चेव धुतङ्गधरस्स च वसेन योजना वेदितब्बा"ति (दी० नि० अट्ठ० ३.६४), तस्स परिकप्पितरूपस्स लूखस्स तपस्सिनोति अयमेत्थ 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy