SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (१.२३-२८) इद्धिपाटिहारियकथावण्णना २३. विनहरूपोति सम्भावनाय विनासेन, लाभस्स विनासेन च विनट्ठसभावो । पठमभाणवारवण्णना निहिता । २५. गोयुत्तेहीति बलवन्तबलीबद्दयोजितेहि । २६. तस्साति जालियस्स। अयहि मण्डिसेन परिब्बाजकेन सद्धिं भगवन्तं उपसङ्कमित्वा धम्मं सुणि, ततो पुरेतरं भगवतो गुणानं अजाननकाले अयं पवत्ति । तेनेवाह "तिद्वतु ताव पाटिहारियं...पे०... पराजयो भविस्सती"ति । २७. तिणसीहोति तिणसदिसहरितवण्णो सीहो । काळसीहोति काळवण्णो सीहो । पण्डुसीहोति पण्डुवण्णो सीहो। केसरसीहोति केसरवन्तो सेतवण्णो, लोहितवण्णो वा सीहो। मिगरोति एत्थ मिग-सद्दो किञ्चापि पसदकुरुङ्गादीसु केसुचिदेव चतुप्पदेसु निरुळहो, इध पन सब्बसाधारणवसेनाति दस्सेन्तो “मिगरञोति सब्बचतुष्पदानं रो"ति वुत्तं । आगन्त्वा सेति एत्थाति आसयो, निवासनट्ठानं । सीहनादन्ति परिस्सयानं सहनतो, पटिपक्खस्स च हननतो “सीहो"ति द्धनामस्स मिगाधिपस्स घोसं, सो पन तेन यस्मा कुतोचिपि अभीतभावेन पवत्तीयति, तस्मा वुत्तं "अभीतनाद"न्ति । तत्थ तत्थ तासु तासु दिसासु गन्त्वा चरितब्बताय भक्खितब्बताय गोचरो घासोति आह "गोचरायाति आहारत्थाया"ति । वरं वरन्ति मिगसङ्घे मिगसमूहे मुदुमंसताय वरं वरं महिंसवनवराहादिं वधित्वाति योजना | तेनाह "थूलं थूल"न्ति । वरवरभावेन हि तस्स वरभावो इच्छितो । सूरभावं सन्निस्सितं सूरभावसनिस्सितं, तेन । सूरभावेनापि हि “किं इमे पाणके दुबले हन्त्वा''ति अप्पथामेसु पाणेसु कारुनं उपतिठ्ठति । २८. विघासोति परस्स भक्खितसेसताय विरूपो घासो विघासो, उच्छिटुं । तेनाह "भक्खितातिरित्तमंस''न्ति, तस्मिं विघासे, विघासनिमित्तन्ति अत्थो । अस्मिमानदोसेनाति अस्मिमानदोसहेतु, अहंकारनिमित्तन्ति अत्थो । सो पनस्स अस्मिमानो यथा उप्पज्जि, तं दस्सेतुं “तत्राय"न्तिआदि वुत्तं । “सेगालकंयेवा"तिपि पाठो, यथावुत्तोव अत्थो। भेरण्डकंयेवाति भेरण्डसकुणरवसदिसंयेव, भेरण्डो नाम एको पक्खी द्विमुखो, तस्स किर सद्दो अतिविय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy