SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (१.८-१०) कोरखत्तियवत्थुवण्णना (म० नि० १.१४६)। सत्तमं दिवसन्ति भुम्मत्थे उपयोगवचनं । अलसकेनाति अजीरणेन आमरोगेन । अद्वितचमत्तताय पुराणपण्णसदिसो। बीरणथम्बकन्ति बीरणगच्छा । मत्ता एतस्स अत्थीति मत्तं, भोजनमत्तवन्तन्ति अत्थो। तेनाह “पमाणयुत्त"न्ति । मन्ता मन्ताति मन्ताय मन्ताय । ८. एकतीहिकाय गणनाय । निराहारोव अहोसि भगवतो वचनं अञथा कातुकामो, तथाभूतोपि सत्तमे दिवसे उपट्टाकेन उपनीतं भक्खसं दिस्वा “धी''ति उपठ्ठापेतुं असक्कोन्तो भोजनतण्हाय आकड्डियमानहदयो तं कुच्छिपूरं भुजित्वा भगवता वुत्तनियामेनेव कालमकासि | तेन वुत्तं “अथस्सा"तिआदि । सचेपि...पे०... चिन्तेय्याति यदि एसो अचेलो “धी"ति पच्चुपट्टपेत्वा “अज्जपि अहं न भुजेय्य"न्ति चिन्तेय्य, तथाचिन्तने सतिपि देवताविग्गहेन तं दिवसं...पे०... करेय्य। कस्मा ? अद्वेज्झवचना हि तथागता, न तेसं वचनं वितथं होति । गतगतवानं अङ्गणमेव होतीति तेहि तं कड्डित्वा गच्छन्तेहि गतगतप्पदेसो उत्तरकसामन्ता विवटङ्गणमेव हुत्वा उपट्ठाति । तेति तित्थिया । सुसानंयेव गन्त्वाति "बीरणथम्बकं अतिक्कमिस्सामा"ति गच्छन्तापि अनेकवारं तं अनुसंयायित्वा पुनपि तंयेव सुसानं उपगन्त्वा। ९. इदन्ति इदं मतसरीरं । "तमेव वा सरीरं कथापेसीति तं सरीरं अधिट्ठहित्वा ठितपेतेन कथापेसी"ति केचि । कोरखत्तियं वा असुरयोनितो आनेत्वा कथापेतु अचं वा पेतं, को एत्थ विसेसो। “अचिन्तेय्यो हि बुद्धविसयो"ति पन वचनतो तदेव सरीरं सुनक्खत्तेन पहतमत्तं बुद्धानुभावेन उट्ठाय तमत्थं आपेसीति दट्ठब्बं । पुरिमोयेव पन अत्थो अट्ठकथासु विनिच्छितो । तथा हि वक्खति “निब्बत्तट्ठानतो''तिआदि (दी० नि० अट्ठ० ३.१०)। १०. विपाकन्ति फलं, अत्थनिब्बत्तीति अत्थो । 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy