SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ (१.४-६) सुनक्खत्तवत्थुवण्णना अपराधो, तत्तको दोसो"ति । यावञ्चाति अवधिपरिच्छेदभावदस्सनं “यावञ्च तेन भगवता''तिआदीसु (दी० नि० १.३) विय । तेति तया । इदन्ति निपातमत्तं । अपरद्धन्ति अपरज्झितं । इदं वुत्तं होति - “पच्चाचिक्खामिदानाहं भन्ते भगवन्त"न्तिआदीनि वदन्तेन तुच्छपुरिस तया यावञ्चिदं अपरद्धं, न तस्स अपराधस्स पमाणं अत्थीति | ४. मनुस्सधम्माति भावनानुयोगेन विना मनुस्सेहि अनुट्ठातब्बधम्मा। सो हि मनुस्सानं चित्ताधिट्ठानमत्तेन इज्झनतो तेसं सम्भावितधम्मो विय ठितो तथा वुत्तो, मनुस्सग्गहणञ्चेत्थ तेसु बहुलं पवत्तनतो। इद्धिभूतं पाटिहारियं, न आदेसनानुसासनीपाटिहारियन्ति अधिप्पायो। कतेति पवत्तिते । निय्यातीति निग्गच्छति, वट्टदुक्खतो निग्गमनवसेन पवत्ततीति अत्थो। धम्मे हि निग्गच्छन्ते तंसमङ्गिपुग्गलो "निग्गच्छती''ति वुच्चति, अट्ठकथायं पन नि-सद्दो उपसग्गमत्तं, याति इच्चेव अत्थोति दस्सेतुं गच्छतीति अत्थो वुत्तो। तत्राति पधानभावेन वुत्तस्स अत्थस्स भुम्मवसेन पटिनिद्देसोति तस्मिं धम्मे सम्मा दुक्खक्खयाय निय्यन्तेति अयमेत्थ अत्थोति दस्सेन्तो आह "तस्मिं...पे०... संवत्तमाने"ति । ५. अग्गन्ति ञायतीति अग्गजे। लोकपत्तिन्ति लोकस्स पापनं । लोकस्स अग्गन्ति लोकुप्पत्तिसमये "इदं नाम लोकस्स अग्ग"न्ति एवं जानितब्बं बुज्झितब् । अग्गमरियादन्ति आदिमरियादं । ६. एत्तकं विप्पलपित्वाति "न दानाहं भन्ते भगवन्तं उद्दिस्स विहरिस्सामी''ति, “न हि पन मे भन्ते भगवा उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोती'ति, “न हि पन मे भन्ते भगवा अग्गों पञपेती''ति च एत्तकं विप्पलपित्वा । इदं किर सो भगवा सत्थुकिच्चं इद्धिपाटिहारियं, अग्गञपञापनञ्च कातुं न सक्कोतीति पकासेन्तो कथेसि । तेनाह "सुनक्खत्तो किरा"तिआदि । उत्तरवचनवसेन पतिठ्ठाभावतो अप्पतिट्ठो। ततो एव निरवो निस्सद्दो । आदीनवदस्सनत्थन्ति दिट्ठधम्मिकस्स आदीनवस्स दस्सनत्थं । तेनाह “सयमेव गरहं पापुणिस्ससी"ति । सम्परायिका पन आदीनवा अनेकविधा, ते दस्सेन्तो सुनक्खत्तो न सद्दहेय्याति दिठ्ठधम्मिकस्सेव गहणं । अनेककारणेनाति “इतिपि सो भगवा अरह"न्तिआदिना (दी० नि० १.१५७, २५५) अनेकविधेन वण्णकारणेन । एवं मे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy