SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ११. दसुत्तरसुत्तवण्णना ३५०. आधुसो भिक्खवेति सावकानं आलपनन्ति सावकानं आमन्तनवसेन आलपनसमुदाचारो, न केवलं "भिक्खवे"ति, सो पन बुद्धानं आलपनं । तेनाह "बुद्धा ही"तिआदि । सत्थुसमुदाचारवसेन असमुदाचारो एवेत्थ सत्थु उच्चट्ठाने ठपनं । सम्पति आगतत्ता कत्थचि न निबद्धो वासो एतेसन्ति अनिबद्धवासा, अन्तेवासिका। कम्मट्ठानं गहेत्वा सप्पायसेनासनं गवेसन्ता यं किञ्चि दिसं गच्छन्तीति दिसागमनीया। इदानि तमत्थं वित्थारतो दस्सेतुं "बुद्धकाले"तिआदि वुत्तं । ___ असुभकम्मट्ठानन्ति एकादसविधं असुभकम्मट्टानं । तत्थापि पुग्गलवेमत्ततं ञत्वा तदनुरूपं तदनुरूपमेव देति । मोहचरितस्सपि कामं आनापानस्सतिकम्मट्टानं सप्पायं, कम्मट्ठानभावनाय पन भाजनभूतं कातुं सम्मोहविगमाय पठमं उद्देसपरिपुच्छाधम्मस्सवनधम्मसाकच्छासु नियोजेतब्बोति वुत्तं "मोहचरितस्स...पे०... आचिक्खती"ति । सद्धाचरितस्स विसेसतो पुरिमा छ अनुस्सतियो सप्पाया, तासं पन अनुयुञ्जने अयं पुब्बभागपटिपत्तीति दस्सेतुं "पसादनीयसुत्तन्ते"तिआदि वुत्तं । आणचरितस्साति बुद्धिचरितस्स, तस्स पन मरणस्सति, उपसमानुस्सति, चतुधातुववत्थानं, आहारेपटिकूलसञ्जा विसेसतो सप्पाया, तेसं पन उपकारधम्मदस्सनत्थं “अनिच्चतादि...पे०... कथेती"ति वुत्तं । तत्थेवाति सत्थु सन्तिके एव । तेमासिकं पटिपदन्ति तीहि मासेहि सन्निट्ठापेतब्बं पटिपदं । इमे भिक्खूति इमिस्सा धम्मदेसनाय भाजनभूता भिक्खू । “एवं आगन्त्वा गच्छन्ते पन भिक्खू"ति इदं “बुद्धकाले''तिआदिना तदुद्देसिकवसेन वुत्तभिक्खू सन्धाय वुत्तं, न "इमे भिक्खू"ति अनन्तरं वुत्तभिक्खू । तेनाह “पेसेती"ति । अपलोकेथाति आपुच्छथ । “पण्डिता''तिआदि सेवनभजनेसु कारणवचनं। “सोतापत्तिफले विनेती"तिआदि 247 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy