SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४० दीघनिकाये पाथिकवग्गटीका (१०.३४७-३४७) अकुसलकम्मपथदसकवण्णना ३४७. पथभूतत्ताति तेसं पवत्तनुपायत्ता मग्गभूतत्ता। मेथुनसमाचारसूति सदारसन्तोसपरदारगमनवसेन दुविधेसु मेथुनसमाचारेसु । तेपि हि कामेतब्बतो कामा नाम । मेथुनवत्थूसूति मेथुनस्स वत्थूसु तेसु सत्तेसु । मिच्छाचारोति गारव्हाचारो। गारव्हता चस्स एकन्तनिहीनताय एवाति आह “एकन्तनिन्दितो लामकाचारो"ति । असद्धम्माधिप्पायेनाति असद्धम्मसेवनाधिप्पायेन । सगोत्तेहि रक्खिता गोत्तरक्खिता। सहधम्मिकेहि रक्खिता धम्मरक्खिता। सस्सामिका सारखा। यस्सा गमने रञा दण्डो ठपितो, सा सपरिदण्डा। भरियाभावत्थं धनेन कीता धनक्कीता। छन्देन वसन्ती छन्दवासिनी। भोगत्थं वसन्ती भोगवासिनी। पटत्थं वसन्ती पटवासिनी। उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी। चुम्बटं अपनेत्वा गहिता ओभतचुम्बटा। करमरानीता धजाहटा। तङ्खणिका मुहुत्तिका। अभिभवित्वा वीतिक्कमे मिच्छाचारी महासावज्जो, न तथा द्विन्नं समानच्छन्दताय । “अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्सा''ति वदन्ति । सेवनचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनपयोगस्स अभावतो । तस्मिं असति पुरेतर सेवनचित्तस्स उपट्टापनेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनपयोगाभावेति । तस्मा अत्तनो रुचिया पवत्तितस्स बसेन तयो बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन "चत्तारो सम्भारा"ति वुत्तं । उपसग्गवसेन अत्थविसेसवाचिनो धातुसद्दाति “अभिज्झायती"ति पदस्स "परभण्डाभिमुखी"तिआदिना अत्थो वुत्तो । तत्थ तन्निन्नतायाति तस्मिं परभण्डे लुब्भनवसेन निन्नतायाति अयमेत्थ अधिप्पायो वेदितब्बो। अभिपुब्बो वा झा-सद्दो लुब्भने निरुळहो दट्ठब्बो। उपसग्गवसेन अत्थविसेसवाचिनो एव धातुसद्दा। अदिन्नादानस्स अप्पसावज्जमहासावज्जता ब्रह्मजालवण्णनायं (दी० नि० अट्ठ० चूळसीलवण्णना) वुत्ताति आह "अदिनादानं विय अप्पसावज्जा, महासावज्जा चा"ति । तस्मा “यस्स भण्डं अभिज्झायति, तस्स अप्पगुणताय अप्पसावज्जता, महागुणताय महासावज्जता"तिआदिना अप्पसावज्जमहासावज्जविभागो वेदितब्बो । अत्तनो परिणामनं चित्तेनेवाति वेदितब्बं । 240 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy