SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३६ दीघनिकाये पाथिकवग्गटीका (१०.३४०-३४१) लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो । यस्मा लोहिते सति तदुपघातवसेन पुब्बो विय अनुरोधे सति विरोधो लद्धावसरो एव होति, तस्मा वुत्तं "लाभे आगते अलाभो आगतो एवा'ति । एस नयो यसादीसुपि । अट्ठकवण्णना निहिता। नवकवण्णना ३४०. वसति तत्थ फलं तन्निमित्तकताय पवत्ततीति वत्थु, कारणन्ति वुत्तोवायमत्थो । तेनाह “आघातवत्थूनीति आघातकारणानी"ति । कोपो नामायं यस्मिं वत्थुस्मिं उप्पज्जति, न तत्थ एकवारमेव उप्पज्जति, अथ खो पुनपि उप्पज्जतेवाति वुत्तं "बन्धती"ति । अथ वा यो पच्चयविसेसेन उप्पज्जमानो आघातो सविसये बद्धो विय न विगच्छति, पुनपि उप्पज्जेय्येव, तं सन्धायाह “आघातं बन्धती"ति । तं पनस्स पच्चयवसेन निब्बत्तनं उप्पादनमेवाति वुत्तं "करोति उप्पादेती"ति | तं कुतेत्थ लब्भाति एत्थ तन्ति किरियापरामसनं, पदज्झाहारेन च अत्थो वेदितब्बोति दस्सेन्तो "तं अनत्थचरणं मा अहोसी"तिआदिमाह । केन कारणेन लद्धब्बं निरत्थकभावतो । कम्मस्सका हि सत्ता, ते कस्स रुचिया दुक्खिता, सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मह कुज्झनमत्तं एवाति अधिप्पायो। अथ वा तं कोपकरणमेत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स, कुज्झनकस्स च अभावतो । सङ्घारमत्तव्हेतं, यदिदं खन्धपञ्चकं | यं “सत्तो''ति वुच्चति, ते सङ्घारा इत्तरकाला खणिका, कस्स को कुज्झतीति अत्थो । लाभा नाम के सियुं अञत्र अनुप्पत्तितो । ३४१. सत्ता आवसन्ति एतेसूति सत्तावासा। नानत्तकाया नानत्तसञी आदिभेदा सत्तनिकाया । यस्मा ते ते सत्तनिकाया तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति समुदायाधारताय अवयवस्स यथा “रुक्खे साखा''ति, तस्मा “सत्तानं आवासा, वसनट्ठानानीति अत्थो"ति वुत्तं । सुद्धावासापि सत्तावासोव “न सो, भिक्खवे, सत्तावासो सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्भुना 236 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy