SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (१०.३३३-३३३) अट्ठकवण्णना २३३ "चतूहि समथेहि सम्मती"ति इदं सब्बसङ्गाहिकवसेन वुत्तं । तत्थ पन द्वीहि द्वीहि एव वूपसमनं दट्टब्बं । एवं विनिच्छितन्ति सचे आपत्ति नत्थि, उभो खमापेत्वा, अथ अत्थि, आपत्तिं दस्सेत्वा रोपनवसेन विनिच्छितं । पटिकम्मं पन आपत्ताधिकरणसमथे परतो आगमिस्सति । न समणसारुप्पं अस्सामणकं, समणेहि अकत्तब्बं, तस्मिं । अज्झाचारे वीतिक्कमे सति । पटिचरतोति पटिच्छादेन्तस्स । पापुस्सन्नताय पापियो, पुग्गलो, तस्स कत्तब्बकम्मं तस्स पापियसिकं। सम्मुखाविनयेनेव वूपसमो नत्थि पटिञाय तथारूपाय, खन्तिया वा विना अवूपसमनतो। एत्थाति आपत्तिदेसनाय । पटिञाते आपन्नभावादिके करणं किरिया “आयतिं संवरेय्यासी''ति, परिवासदानादिवसेन च पवत्तं वचीकम्मं पटिञातकरणं। यथानुरूपन्ति "द्वीहि समथेहि चतूहि तीहि एकेना"ति एवं वुत्तनयेन यथानुरूपं । एत्थाति इमस्मिं सुत्ते, इमस्मिं वा समथविचारे । विनिच्छयनयोति विनिच्छये नयमत्तं । तेनाह "वित्थारो पना"तिआदि । समन्तपासादिकायं विनयट्ठकथाय (चूळव० अट्ठ० १८४-१८७) वुत्तो, तस्मा वुत्तनयेनेव वेदितब्बोति अधिप्पायो । सत्तकवण्णना निहिता। निट्ठिता च दुतियभाणवारवण्णना | अट्ठकवण्णना ३३३. अयाथावाति न याथावा । अनिय्यानिकताय मिच्छासभावा। विपरीतवुत्तिकताय याथावा। निय्यानिकताय सम्मासभावा अविपरीतवुत्तिका । 233 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy