SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (१०.३२६-३२७) निस्सरणियछक्कवण्णना २२७ निस्सरणियछक्कवण्णना ३२६. हापेत्वाति कुसलचित्तं परिहापेत्वा पवत्तितुमेव अप्पदानवसेन । अभूतं ब्याकरणं ब्याकरोति "मेत्ता हि खो मे चेतोविमुत्ति भाविता''तिआदिना (अ० नि० २.६.१३) अत्तनि अविज्जमानं गुणब्याहारं ब्याहरति । चेतोविमुत्ति सदं अपेक्खित्वा "निस्सटा"ति वुत्तं । पुन ब्यापादो नत्थीति इदानि मम ब्यापादो नाम नत्थि सब्बसो नत्थीति ञत्वा । ___ "अनिमित्ता"ति वत्वा येसं निमित्तानं अभावेन अरहत्तफलसमापत्तिया अनिमित्तता, तं दस्सेतुं “सा ही"तिआदि वुत्तं । तत्थ रागस्स निमित्तं, रागो एव वा निमित्तन्ति रागनिमित्तं। आदि-सद्देन दोसनिमित्तादीनं सङ्गहो दट्ठब्बो। रूपवेदनादिसङ्खारनिमित्तं रूपनिमित्तादि। तेस व निच्चादिवसेन उपट्टानं निच्चनिमित्तादि। तयिदं निमित्तं यस्मा सब्बेन सब्बं अरहत्तफले नत्थि, तस्मा वुत्तं “सा हि...पे०... अनिमित्ताति वुत्ता"ति । निमित्तं अनुसरतीति तं निमित्तं अनुगच्छति आरब्भ पवत्तति । अस्मिमानोति “अस्मी''ति पवत्तो अत्तविसयो मानो। अयं नाम अहं अस्मीति रूपलक्खणो, वेदनादीसु वा अञतरलक्खणो अयं नाम अत्ता अहं अस्मि । “अस्मीति मानो समुग्घाटीयति एतेनाति अस्मिमानसमुग्घातो, अरहत्तमग्गो । पुन अस्मिमानो नत्थीति तस्स अनुप्पत्तिधम्मतापादनं कित्तेन्तो समुग्घातत्तमेव विभावेति । अनुत्तरियादिछक्कवण्णना ३२७. नत्थि एतेसं उत्तरानि विसिवानीति अनुत्तरानि, अनुत्तरानि एव अनुत्तरियानि यथा अनन्तमेव आनन्तरियन्ति आह "अनुत्तरियानीति अनुत्तरानी'ति । दस्सनानुत्तरियं नाम अनुत्तरफलविसेसावहत्ता । एस नयो सेसेसुपि। सत्तविधअरियधनलाभोति सत्तविधसद्धादिलोकुत्तरधनलाभो । सिक्खत्तयपूरणन्ति अधिसीलसिक्खादीनं तिस्सन्नं सिक्खानं परिपूरणं । तत्थ परिपूरणं निप्परियायतो असेक्खानं वसेन वेदितब् । कल्याणपुथुज्जनतो पट्ठाय हि सत्त सेक्खा तिस्सो सिक्खा पूरेन्ति नाम, अरहा पन परिपुण्णसिक्खोति । इति इमानि अनुत्तरियानि लोकियलोकुत्तरानि कथितानि । 227 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy