SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये पाथिकवग्गटीका (१०.३२२-३२२) रूपाभिमुखं चित्तं पेसेन्तस्स इदमक्खातन्ति समथयानिकानं वसेन हेट्ठा चत्तारो वारा कथिता, इदं पन सुक्खविपस्सकस्स वसेनाति आह "सुद्धसङ्खारे"तिआदि । पुन सक्कायो नत्थीति उप्पन्नन्ति इदानि मे सक्कायप्पबन्धो नत्थीति वीमंसन्तस्स उप्पन्नं । विमुत्तायतनपञ्चकवण्णना ३२२. विमुत्तिया वट्टदुक्खतो विमुच्चनस्स आयतनानि कारणानि विमुत्तायतनानीति आह "विमुच्चनकारणानी"ति । पाळिअत्थं जानन्तस्साति “इध सीलं आगतं, इध समाधि, इध पातिआदिना तं तं पाळिअत्थं याथावतो जानन्तस्स । पाळिं जानन्तस्साति तदत्थजोतनं पाळिं याथावतो उपधारेन्तस्स | तरुणपीतीति सञ्जातमत्ता मुदुका पीति जायति । कथं जायति? यथादेसितधम्म उपधारेन्तस्स तदनुच्छविकमेव अत्तनो कायवचीमनोसमाचारं परिग्गण्हन्तस्स सोमनस्सप्पत्तस्स पमोदलक्खणं पामोज्जं जायति । तुट्ठाकारभूता बलवपीतीति पुरिमुप्पन्नाय पीतिया वसेन लद्धासेवनत्ता अतिविय तुट्ठाकारभूता कायचित्तदरथपस्सम्भनसमत्थाय पस्सद्धिया पच्चयो भवितुं समत्था बलप्पत्ता पीति जायति । यस्मा नामकाचे पस्सद्धे रूपकायोपि पस्सद्धो एव होति, तस्मा "नामकायो पटिपस्सम्भति" इच्चेव वुत्तं । सुखं पटिलभतीति वक्खमानस्स चित्तसमाधानस्स पच्चयो भवितुं समत्थं चेतसिकं निरामिसं सुखं पटिलभति विन्दति | "समाधियती"ति एत्थ न यो कोचि समाधि अधिप्पेतो, अथ खो अनुत्तरसमाधीति दस्सेन्तो “अरहत्त फलसमाधिना समाधियती"ति आह। "अयव्ही"तिआदि तस्सा देसनाय तादिसस्स पुग्गलस्स यथावुत्तसमाधिपटिलाभस्स कारणभावविभावनं । तस्स विमुत्तायतनभावो। ओसक्कितुन्ति नयितुं । समाधियेव समाधिनिमित्तन्ति कम्मट्ठानपाळिआरुळहो समाधियेव परतो उप्पज्जनकभावनासमाधिस्स कारणभावतो समाधिनिमित्तं । "आचरियसन्तिके "तिआदि । तेनाह विमुत्ति वुच्चति अरहत्तं सब्बसो किलेसेहि पटिप्पस्सद्धिविमुत्तीति कत्वा । परिपाचेन्तीति साधेन्ति निप्फादेन्ति । अनिच्चानुपस्सनाजाणे निस्सयपच्चयभूते उप्पन्नसञ्जा, तेन आणेन सहगताति अत्थो। सेसेसुपि एसेव नयो। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि० टी० १.३७, ३०६) वुत्तनयेन वेदितब्बं । पञ्चकवण्णना निद्विता । 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy