SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (१०.३१८-३१८) सुद्धावासादिपञ्चकवण्णना २२१ मन्दतिक्खतावसेन सत्तानं यथाक्कम सीतुण्हसहगताति आह “अतिसीतगहणिको'तिआदि । याथावतो अच्चयदेसना अत्तनो आविकरणं नामाति आह “यथाभूतं अत्तनो अगुणं पकासेता"ति | उदयत्थगामिनियाति सङ्घारानं उदयं, वयञ्च पटिविज्झन्तियाति अयमेत्थ अत्थोति आह “उदयञ्चा''तिआदि। परिसुद्धायाति निरुपक्किलेसाय। निबिज्झितुं समत्थायाति तदङ्गवसेन अवसेसं पजहितुं समत्थाय । तस्स तस्स दुक्खस्स खयगामिनियाति यं दुक्खं इमस्मिं आणे अनधिगते पवत्तारहं, अधिगते न पवत्तति, तं सन्धाय वदति । तथा हेस योगावचरो “चूळसोतापन्नो''ति वुच्चति । सुद्धावासादिपञ्चकवण्णना ३१८. “सुद्धा आवसिंसू"तिआदिना अद्धत्तयेपि तेसं सुद्धावासपरियायो अब्यभिचारीति दस्सेति। किलेसमलरहिताति नामकायपरिसुद्धिं वदन्तो एव रूपकायपरिसुद्धिम्पि अत्थतो दस्सेति । तेनाह "अनागामिखीणासवा''ति । आयुनो मज्झन्ति अविहादीसु यत्थ यत्थ उप्पन्नो, तत्थ तत्थ आयुनो मज्झं अनतिक्कमित्वा । अन्तरा वाति तस्स अन्तराव ओरमेव । मज्झं उपहच्चाति आयुनो मज्झं अतिच्च । तेनाह "अतिक्कमित्वा"ति | अप्पयोगेनाति अनुस्सहनेन । अकिलमन्तोति अकिलन्तो । सुखेनाति अकिच्छेन । उद्धं वाहिभावेन उद्धं अस्स तण्हासोतं, वट्टसोतञ्चाति उद्धंसोतो; उद्धं वा गन्त्वा पटिलभितब्बतो उद्धं अस्स मग्गसोतन्ति उद्धंसोतो। अकनिटुं गच्छतीति अकनिट्ठगामी। सोधेत्वाति तत्थ तत्थ उप्पज्जन्तो ते ते देवलोके सोधेन्तो विय होतीति वुत्तं "चत्तारो देवलोके सोधेत्वा'ति । तत्थ तत्थ वा उप्पज्जित्वा पुन अनुप्पज्जनारहभावेनेव ततोपि गच्छन्तो देवूपपत्तिभवसञ्जिते अत्तनो खन्धलोके भवरागमलं विसोधेत्वा विक्खम्भेत्वा । अयहि अविहेसु कप्पसहस्सं वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अतप्पं गच्छति, तत्थापि द्वे कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सं गच्छति, तत्थापि चत्तारिकप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सिं गच्छति, तत्थापि अट्ठकप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अकनिटुं गच्छति, तत्थ वसन्तो अग्गमग्गं अधिगच्छति । 221 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy