SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (१०.३१५-३१५) पञ्चकवण्णना २१७ परिपूरेती"ति एतेन तस्स जोतिपरायनभावं दस्सेति पकासभावापत्तितो। इतरद्वये वुत्तनयानुसारेन अत्थो वेदितब्बो । म-कारो पदसन्धिमत्तं “अझमचन्तिआदीसु (सु० नि० ६०५) विय । चतूहि वातेहीति चतूहि दिसाहि उद्वितवातेहि । परप्पवादेहीति परेसं दिह्रिगतिकानं वादेहि । "अकम्पियो"ति वत्वा तत्थ कारणमाह “अचलसद्धाया"ति, मग्गेनागतसद्धाय । पतनुभूतत्ताति एत्थ द्वीहि कारणेहि पतनुभावो वेदितब्बो अधिच्चुप्पत्तिया, परियुट्ठानमन्दताय च । सकदागामिस्स हि वट्टानुसारिमहाजनस्स विय किलेसा अभिण्हं न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति । उप्पज्जमाना च वट्टानुसारिमहाजनस्स विय मद्दन्ता अभिभवन्ता न उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता मन्दा मन्दा तनुकाकारा उप्पज्जन्ति । इति किलेसानं पतनुभावेन गुणसोभाय गुणसोरच्चन सकदागामी समणपदुमो नाम। रागदोसानं अभावाति गुणविकासविबन्धानं सब्बसो रागदोसानं अभावेन | खिप्पमेव पुफिस्सतीति अग्गमग्गविकसनेन नचिरस्सेव अनवसेसगुणसोभापारिपूरिया पुफ्फिस्सति । तस्मा अनागामी समणपुण्डरीको नाम। "पुण्डरीक"न्ति हि रत्तकमलं वुच्चति । तं किर लहुं पुष्फिस्सति । 'पदुम'न्ति सेतकमलं, तं चिरेन पुफिस्सती''ति वदन्ति । गन्थकारकिलेसानन्ति चित्तस्स बद्धभावकरानं उद्धम्भागियकिलेसानं सब्बसो अभावा समणसुखुमालो नाम समणभावेन परमसुखुमालभावप्पत्तितो । चतुक्कवण्णना निहिता। निट्ठिता च पठमभाणवारवण्णना । पञ्चकवण्णना ३१५. सच्चेसु विय अरियसच्चानि खन्धेसु उपादानक्खन्धा अन्तोगधाति खन्धेसु लोकियलोकुत्तरवसेन विभागं दस्सेत्वा इतरेसु तदभावतो “उपादानक्खन्धा लोकिया वा"ति आह । 217 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy