SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ (१०.३०९-३०९) अरियवंसचतुक्कवण्णना २०३ अनेसनन्ति अयुत्तं एसनं । तेनाह "अप्पतिरूप"न्ति, सासने ठितानं न पतिरूपं असारुप्पं अयोग्यं । कोहनं करोन्तोति चीवरुप्पादनिमित्तं परेसं कुहनं विम्हापनं करोन्तो । उत्तसतीति तण्हासन्तासेन उपरूपरि तसति । परितसतीति परितो तसति । यथा सब्बे कायवचीपयोगा तदत्था एव जायन्ति, एवं सब्बभागेहि तसति । गधितं वुच्चति गद्धो, सो चेत्थ अभिज्झालक्खणो अधिप्पेतो। गधितं एतस्स नत्थीति अगधितोति आह "अगधितो...पे०... लोभगिद्धो"ति । मुच्छन्ति तण्हावसेन मुम्हनं, तस्स वा समुस्सयं अधिगतं । अनापन्नो अनुपगतो । अनोत्थतोति अनज्झोत्थतो । अपरियोनद्धोति तण्हाछदनेन अच्छादितो। आदीनवं पस्समानोति दिठ्ठधम्मिकं, सम्परायिकञ्च दोसं पस्सन्तो । गधितपरिभोगतो निस्सरति एतेनाति निस्सरणं, इदमत्थिकता, तं पजानातीति निस्सरणपञो। तेनाह "यावदेव...पे०... पजानन्तो"ति । नेवत्तानुक्कंसेतीति अत्तानं नेव उक्कंसेति न उक्खिपति न उक्कट्ठतो दहति । "अह"न्तिआदि उक्कंसनाकारदस्सनं । न वम्भेतीति न हीळयति निहीनतो न दहति । तस्मिं चीवरसन्तोसेतिः तस्मिं यथावुत्ते वीसतिविधे चीवरसन्तोसे। कामञ्चेत्थ वुत्तप्पकारसन्तोसग्गहणेन चीवरहेतु अनेसनापज्जनादिपि गहितमेव तस्मिं सति तस्स भावतो, असति च अभावतो, वण्णवादितानत्तुक्कंसना परवम्भनानि पन गहितानि न होन्तीति “वण्णवादितादीसु वा"ति विकप्पो वुत्तो। एत्थ च "दक्खो"तिआदि येसं धम्मानं वसेनस्स यथावुत्तसन्तोसादि इज्झति, तं दस्सनं । तत्थ "दक्खो"ति इमिना तेसं समुट्ठापनपनं दस्सेति, “अनलसो"ति इमिना पग्गण्हनवीरियं, “सम्पजानो"ति इमिना पाटिहारियपनं "पटिस्सतो"ति इमिना तत्थ असम्मोसवुत्तिं दस्सेति । पिण्डपातो जानितब्बोति पभेदतो पिण्डपातो जानितब्बो। पिण्डपातक्खेत्तन्ति पिण्डपातस्स उप्पत्तिट्ठानं । पिण्डपातसन्तोसो जानितब्बोति पिण्डपाते सन्तोसो पभेदतो जानितब्बो | इध भेसज्जम्पि पिण्डपातगतिकमेव । आहरितब्बतो हि सप्पिआदीनम्पि गहणं कतं । पिण्डपातक्खेत्तं पिण्डपातस्स उप्पत्तिहानं। खेत्तं विय खेत्तं। उप्पज्जति एत्थ, एतेनाति च उप्पत्तिहानं। सङ्घतो वा हि भिक्खुनो पिण्डपातो उप्पज्जति उद्देसादिवसेन वा। तत्थ सकलस्स सङ्घस्स दातब्बं भत्तं सङ्घभत्तं। कतिपये भिक्खू उद्दिसित्वा उद्देसेन दातब्बं भत्तं उद्देसभत्तं। निमन्तेत्वा दातब्बं भत्तं निमन्तनं। सलाकदानवसेन दातब् भत्तं 203 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy