SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (१०.३०९-३०९) अरियवंसचतुक्कवण्णना २०१ उप्पन्नपीतिसोमनस्सवेगस्स बलवभावेन किलेसानं विक्खम्भितत्ता तस्मिंयेव...पे०... तीणि फलानि पत्तो। "कत्थ लभिस्सामी"ति चिन्तनापि लाभासापुब्बिकाति तथा “अचिन्तेत्वा"ति वुत्तं, "सुन्दरं लभिस्सामि, मनापं लभिस्सामी''ति एवमादिचिन्तनाय का नाम कथा । कथं पन वत्तब्बन्ति आह "कम्मट्ठानसीसेनेव गमन"न्ति, तेन चीवरं पटिच्च किञ्चिपि न चिन्तेतब्बं एवाति दस्सेति । अपेसलो अप्पतिरूपायपि परियेसनाय पच्चयो भवेय्याति “पेसलं भिक्खुं गहेत्वा"ति वुत्तं। आहरियमानन्ति सुसानादीसु पतितकं वत्थं "इमे भिक्खू पंसुकूलपरियेसनं चरन्तीति जत्वा केनचि पुरिसेन ततो आनीयमानं । एवं लद्धं गण्हन्तस्सापीति एवं पटिलाभसन्तोसं अकोपेत्वाव लद्धं गण्हन्तस्सापि । अत्तनो पहोनकमत्तेनेवाति यथालद्धानं पंसुकूलवत्थानं एकपट्टदुपट्टानं अत्थाय अत्तनो पहोनकपमाणेनेव, अवधारणेन उपरिपच्चासं निवत्तेति । ___ गामे भिक्खाय आहिण्डन्तेन सपदानचारिना विय द्वारपटिपाटिया चरणं लोलुप्पविवज्जनं नाम चीवरलोलुप्पस्स दूरसमुस्सारितत्ता । यापेतुन्ति अत्तभावं पवत्तेतुं । धोवनुपगेनाति धोवनयोग्गेन । पण्णानीति अम्बजम्बादिपण्णानि । अकोपेत्वाति सन्तोसं अकोपेत्वा। पहोनकनीहारेनेवाति अन्तरवासकादीसु यं कातुकामो, तस्स पहोनकनियामेनेव यथालद्धं थूलसुखुमादिं गहेत्वा करणं। 201 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy