SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (१०.३०५-३०५) तिकवण्णना १८७ पञ्जावेवचनानि । सा हि हेट्ठा वुत्तानं कम्मायतनादीनं पञ्चन्नं कारणानं अपच्चनीकदस्सनेन अनुलोमनतो, तथा सत्तानं हितचरियाय मग्गसच्चस्स, परमत्थसच्चस्स च निब्बानस्स अविलोमनतो अनुलोमेतीति च अनुलोमिका। सब्बानिपि एतानि कारणानि खमति सहति दटुं सक्कोतीति खन्ति। पस्सतीति दिट्ठि। रोचेतीति रुचि। मुनातीति मुति। पेक्खतीति पेक्खा। ते च कम्मायतनादयो धम्मा निज्झायमाना एताय निज्झानं खमन्तीति धम्मनिज्झानक्खन्ति। परतो असुत्वा पटिलभतीति अञस्स उपदेसवचनं असुत्वा सयमेव चिन्तेन्तो पटिलभति । अयं बुच्चतीति अयं चिन्तामया पञा नाम वुच्चति । सा पनेसा अभिञातानं बोधिसत्तानमेव उप्पज्जति । तत्थापि सच्चानुलोमिकाणं द्विन्नमेव बोधिसत्तानं अन्तिमभविकानं, सेसपञा सब्बेसम्पि पूरितपारमीनं महापञानं उप्पज्जति । परतो सुत्वा पटिलभतीति कम्मायतनादीनि परेन करियमानानि, परेन कतानि वा दिस्वापि परस्स कथयमानस्स वचनं सुत्वापि आचरियसन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वा पटिलद्धनामाति वेदितब्बा। समापनस्साति समापत्तिसमनिस्स, निदस्सनमत्तमेतं । विपस्सनामग्गपञा हि इध “भावनापञ्जा''ति विसेसतो इच्छिताति । आवुधं नाम पटिपक्खविमथनत्थं इच्छितब्बं, रागादिसदिसो च पटिपक्खो नत्थि, तस्स च विमथनं बुद्धवचनमेवाति “सुतमेव आवुध"न्ति वत्वा "तं अत्थतो तेपिटकं बुद्धवचन"न्ति आह । इदानि तमत्थं विवरन्तो "तं हीति आदिं वत्वा "सुतावुधो"तिआदिना (अ० नि० २.७.६७) सुत्तपदेन समत्थेति । तत्थ अकुसलं पजहतीति तदङ्गादिवसेन अकुसलं परिच्चजति । कुसलं भावेतीति समथविपस्सनादिकुसलं धम्म उप्पादेति वड्डेति च। सुद्धं अत्तानं परिहरतीति तेन अकुसलप्पहानेन, ताय च कुसलभावनाय रागादिसंकिलेसतो विसुद्धं अत्तभावं पवत्तेति । विवेकट्टकायानन्ति गणसङ्गणिकं वज्जेत्वा ततो अपकड्डितकायानं । स्वायं कायविवेको न केवलं एकाकीभावो, अथ खो पठमज्झानादि नेक्खम्मयोगतोति आह "नेक्खम्माभिरतान"न्ति । चित्तविवेकोति किलेससङ्गणिकं पहाय ततो चित्तस्स विवित्तता। सा पन झानविमोक्खादीनं वसेन होतीति आह "परिसुद्धचित्तानं परमवोदानप्पत्तान"न्ति । उपधिविवेकोति निब्बानं । तदधिगमेन हि पुग्गलस्स निरुपधिता। तेनाह "निरुपधीनं पुग्गलान"न्ति, विसङ्घारगतानं अधिगतनिब्बानानं, फलसमापत्तिसमङ्गीनञ्चाति अत्थो । सुतम्पि अवस्सयटेनेव आवुधं वुत्तन्ति आह “अयम्पी"ति । तथा हि वुत्तं "तहि निस्साया''ति । 187 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy