SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकाये पाथिकवग्गटीका इदान तत्थं कस्सस्स भगवतो काले पवत्तं विभावेतुं “मित्तविन्दको ही "तिआदि वुत्तं । धनलोभेन, न धम्मच्छन्देनाति अधिप्पायो । अकुतोभयं केनचि अनुट्ठापनीयताय । निवारेसि समुद्दपयाता नाम बह्वन्तरायाति अधिप्पायेन । अन्तरं कत्वाति अतिक्कमनवसेन द्विन्नं पादानं अन्तरे कत्वा । नावा अट्ठास तस्स पापकम्मबलेन वातस्स अवायनतो । एकदिवस रक्खितउपोसथकम्मानुभावेन सम्पत्तिं अनुभवन्तो । यथा पुरिमाहि परतो मा अगमासीति वृत्तो, एवं अपरापराहिपीति आह " ताहि 'परतो परतो मा अगमासीति वुच्चमानो" ति । खुरचक्कधरन्ति खुरधारूपमचक्कधरं एकं पुरिसं । उपट्टासि पापकम्मस्स बलेन । ( १०.३०५ - ३०५) चतुब्भीति चतूहि अच्छरासदिसीहि विमानपेतीहि, सम्पत्तिं अनुभवित्वाति वचनसेसो । अट्ठज्झगमाति रूपादिकामगुणेहि ततो विसितरा अट्ठ विमानपेतियो अधिगच्छि | अत्रिच्छन्ति अत्रिच्छासङ्घातेन अतिलोभेन समन्नागतत्ता अत्र अत्र कामगुणे इच्छन्तो । चक्कन्ति खुरचक्कं । आसदोति अनत्थावहभावेन आसादेति । सोति गेहसामिको भत्ता । पुरिमनयेनेवाति अनुदहनस्स पच्चयताय । अतिचारिनीति सामिकं अतिक्कमित्वा चारिनी मिच्छाचारिनी । रत्तिं दुक्खन्ति अत्तनो पापकम्मानुभावसमुपट्ठितेन सुनखेन खादितब्बतादुक्खं । वञ्चेत्वाति तं अजानापेत्वाव कारणट्ठानगमनं सन्धाय वुत्तं । पटपटन्तीति पटपटा कत्वा । अनुरवदस्सनतं । मुट्ठियोगो किरायं तस्स सुनखन्तरधानस्स, यदिदं खेळपिण्डं भूमियं निट्टुभित्वा पादेन घंसनं । तेन वृत्तं "सो तथा अकासि । सुनखा अन्तरधायिसू'ति । दक्खिणाति चत्तारो पच्चया दिय्यमाना दक्खन्ति एतेहि हितसुखानीति । तं दक्खिणं अरहतीति दक्खिणेय्यो, भिक्खुसङ्घो । रेवतीवत्थु विमानवत्थुपेतवत्थूसु (वि० व० ८६१ आदयो) तेसं अट्ठकथायञ्च (वि० व० ९७७-९८०; पे० व० अट्ठ० ७१४-७३६) आगतनयेन वेदितब्बं । Jain Education International “तिविधेन रूपसङ्गहो”ति एत्थ ननु सङ्गहो एकविधोव, सो कस्मा “चतुब्बिधोति वुत्तोति ? “सङ्गहो”ति अत्थं अवत्वा अनिद्धारितत्थस्स सद्दस्सेव वृत्तत्ता । “वि 178 For Private & Personal Use Only www.jainelibrary.org
SR No.009984
Book TitlePathikvagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy